Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्र पृच्छति-'जइ भंते ! अवगयवेयो य बंधइ, अवगयवेया य बंधति तं भंते ! किं इत्थी पच्छाकडो बंधइ, पुरिसपच्छाकडो बंधइ ? ' हे भदन्त ! यत् साम्परायिकं कर्म अपगतवेदश्च बनाति, अपगतवेदाश्च बन्नन्ति, तत् सांपरायिकं कर्म हे भदन्त ! किं स्त्रीपश्चात्कृतो बध्नाति ? किं वा पुरुषपश्चात्कृतो बध्नाति ? इत्यादिप्रश्नः, भगवा. नाह-' एवं जहेव ईरियावहियाबंधगस्त तहेत्र निरवसेसं जाव अहवा इत्थीपच्छाकडा य पुरिसपच्छाकडा य, नपुंसगपच्छाकडाय बंधति' हे गौतम ! एवं पूर्वोक्तरीत्या यथैव ऐयोपथिककर्मबन्धकस्योक्तं तथैव साम्परायिककर्मबन्धकस्यापि निरवशेषं सर्व मणितव्यं यावत्-स्त्रीपश्चात्कृता अपि वनन्ति, पुरुषपश्चात्कृताश्व अपि बनन्ति, नपुंसकपश्चात्कृता अपि वनन्ति, इत्यादयः पइविंशतिः पूर्वोक्ताः से ऐसा पूछते हैं-(जइ भंते ! अवगयवेयो य बंधइ, अवगयवेया य बंधंति तं भंते ! किं इत्थीपच्छाकडो बंधइ, पुरिसपच्छाकडो बंधइ ?) हे भदन्त ! यदि सांपरायिक कर्म अपगतवेदवाला एक जीव बांधता है या अपगतवेवाले अनेक जीव बांधते हैं, तो हे भदन्त ! जो स्त्रीपश्चास्कृत जीव है वह बांधता है ? या जो पुरुष पश्चात्कृत जीव-अपगतवे. दवाला है वह बांधता है ? इत्यादि प्रश्न-इसके उत्तर में प्रभु कहते हैं( एवं जहेव ईरियावहियाधगस्त, तहेव निरवसेसं जाव अहवा इत्थी पच्छाकडा य, पुरिसपच्छाकडा य, नपुंसगपच्छाकडा य बंधंति) हे गौतम ! जिस प्रकार से पहिले ऐर्यापथिक कर्मषन्धक के विषय में कहा गया है, उसी प्रकार से इस सांपरायिक कर्म बंध के विषय में भी वह कथन संपूर्णरूप से कहना चाहिये। यावत् जो जीव-स्त्रीपश्चात्कृत होते
वे गौतम स्वामी सेवा प्रश्न पूछे छे 3-(जइ भते ! अवगयवेयो य बंधइ, अवगयवेयाय बधति त माते ! कि इत्थोपच्छाकडो बधइ, पुरिसपच्छा कडो बंध. १) महन्त ! न. सांप२रायि मतवेहवाग मे ७१ मधे છે અથવા અપગદવાળા અનેક જીવે બાંધે છે, તે હે ભદન્ત ! શું અપ. ગતવેદવાળે સ્ત્રીપશ્ચાસ્કૃત જીવ તેને બાંધે છે કે અપગતવેદવાળે પુરુષ પશ્ચાકત જીવ તેને બાંધે છે? ઇત્યાદિ પ્રશ્નો અહીં પણ ગ્રહણ કરવા જોઈએ. ___ महावीर प्रभुने। उत्तर-( एवं जहेव ईरियावहिया बधगस्स, तहेब निरवसेसं जाव अहवा इत्थीपच्छ कडा य, पुरिसपच्छाकडा य, नपुंसगपच्छाकडा य अधति" गौतम ! भैपथि भजधना विषयमा सारे प्रमाणे કહેવામાં આવ્યું છે એ જ પ્રમાણે અહીં પણ સમસ્ત કથન સમજવું જોઈએ. એટલે કે જે અદક જીવ સ્ત્રી પશ્ચાદ્ભૂત હોય છે તે પણ સાંપરાવિક કર્મને
શ્રી ભગવતી સૂત્ર : ૭