Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अथ नवमशतकस्य तृतीयोद्देशप्रभृतयः त्रिंशदुद्देशकाः । एको रुकादिद्वीपवर विशेषवक्तव्यता
शतके तृतीयोदेशकदारभ्य त्रिंशत्तमोद्देशकपर्यन्तं विषयविवरणम् एsterद्वीपवक्तव्यता १, आभासिकद्वीपवक्तव्यता २, वैषाणिकद्वीपवक्तव्यता ३, लाङ्गलिकद्वीपवक्तव्यता ४, एवं हयकर्ण ५- गजकर्ण ६ - गोकर्ण ७शष्कुली कर्ण ८ - आदर्शमुख ९ - मेण्द्रमुख १० - अयोमुख ११ - गोमुख १२ - अश्वमुख १३ - हस्तिमुख१४ - सिंहमुख १५ - व्याघ्रमुखा १६ -श्वकर्ण १७ - हस्तिकर्ण १८- कर्ण १९ - कर्णप्रावरणो२० - ल्कामुख २१ - मेघमुख २२ - विद्युन्मुख २३ - विद्युद्दन्त २४ - घनदन्त २५-लष्टदन्त २६ - गूढदन्त २७ - शुद्धदन्तानां २८ - वक्तव्यता ।
द्वितीयोदेशके द्वीपवरवक्तव्यता प्रतिपादिता, अथ तृतीयादिष्वप्युदेश केषु प्रकारान्तरेण तद्वक्तव्यतामेवाह - 'रायगिहे ' इत्यादि ।
मूलम् - रायगिहे जाव एवं वयासी - कहि णं भंते! दाहिजिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ? नववे शतकका तीसरा उद्देशक ३-से ३० तक
९ वे शतक के इस तृतीय उद्देशक से लेकर ३० वें उद्देशक तक का विषय विवरण संपेक्ष से इस प्रकार है- एकोरुक द्वीप वक्तव्यता १, आभासिकद्वीप वक्तव्यता २, वैषाणिकद्वीपवक्तव्यता ३, लाङ्गलिक atrasouता ४, इसी तरह से ह्यकर्ण ५, गजकर्ण ६, गोकर्ण ७, शष्कुलीकर्ण ८, आदर्शमुख ९. मेण्द्रमुख १०, अयोमुख ११, गोमुख १२, अश्वमुख १३, हस्तिमुख १४, सिंहमुख १५, व्याघ्रमुख १६, अश्वकर्ण १७, हस्तिकर्ण १८, कर्ण १९, कर्णप्रावरण २०, उल्कामुख २१, मेघख २२, विद्युन्मुख २३, विद्युद्दन्त २४, घनदन्त २५, लष्टद्न्त २६, गूढदन्त २७, और शुद्धदन्त २८ इनकी वक्तव्यता ।
નવમા શતકના ત્રણથી ત્રીસ ઉદ્દેશક
નવમાં શતકના ત્રીજાથી ત્રીસમાં સુધીના ઉદ્દેશકામાં જે વિષયાનું પ્રતિપાદન કરવામાં આવ્યું છે તેના સક્ષિપ્ત સારાંશ નીચે પ્રમાણે છે-એકારુક द्वीप, आलासिक द्वीप, वैषाथि द्वीप, सांगसि द्वीप, इयमर्थ गोड शब्डुसी, आदर्श भुभ, मेंदूभुण, मयोभुण, गोमुख, अश्वभुण, हस्तिभुम, सिङभुम, व्याप्रभुण, अश्वार्थ हस्तिभ्र्थ, अर्थ अर्थ आवर, अभुष्ण, भेषभुख, विद्युन्मुख, विद्युहन्त, धनहन्त, सष्टहन्त, गूढहन्त भने शुद्धहन्त, मा બધાં દ્વીપાની વક્તવ્યતાનું આ ૨૮ ઉદ્દેશકામાં પ્રતિપાદન કરવામાં આવ્યું છે.
શ્રી ભગવતી સૂત્ર : ૭