Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श० ९ उ. ३-३० सू० १ पकोरूकदिद्वीपनिरूपणम् ६११ एकोosद्वीपयोः प्रमाणं वर्णकच वर्णनमत्र वाच्यम् । एवं पूर्वोक्तरीत्या एतेन क्रमेण यथा जीवाभिगमसूत्रे प्रतिपादितस्तथैवात्रापि प्रतिपत्तव्यः । अथ जीवाभिगमसूत्रपाठस्य अवधिमाह-'जाव' इत्यादि, यावत् शुद्धदन्तद्वीपः, तृतीयादारभ्य शुद्धदन्ताभिधानलक्षणाष्टाविंशतितमान्तरद्वीपवक्तव्यतापर्यन्तमित्यर्थः, तद्वक्तव्यताया अपि अवधिमाह - 'जाव' इत्यादि, यावत् देवलोकपरिग्रहिताः इति, देवलोकः परिग्रहो येषां ते देवलोक परिग्रहिताः - देवलोकगतिगामिनः खलु मनुष्याः प्रज्ञप्ताः, हे श्रमणायुष्मन् ! एवं 'अट्ठावीसंप अंतरदीवा दीवा सरणं सरणं आयाम विक्खंभेणं भाणियव्वा' एवं रीत्या अष्टाविंशतिरपि अन्तरद्वीपाः स्वकेन स्वकेन - निजेन निजेन आयामविष्कंभेण भणितपाः, ' नवरं दीवे दीवे उद्देसओ, एवं सव्वेत्रि अट्ठावीस उद्दे
तरह से यहां पर भी कर लेना चाहिये। यहां जो ( जाव देवलोगपरिगहिया ) के साथ यावत् पद आया है वह " इन अन्तरद्वीपजमनुष्यों की वक्तव्यता की अवधि यहां तक है " इस बात को सूचित करने के लिये आया है। तथा - ( जाव सुद्धदंते ) के साथ जो यावत् पद आया है वह इस बात को कहने के लिये आया है कि जीवाभिगमसूत्र का पाठ इन अन्तरद्वीपों के वर्णन में यहाँ तक का ग्रहण करना चाहिये । ( एवं अट्ठावी संपि अंतरदीवा दीवा सरणं सरणं आयामविक्खभेणं भाणियव्वा ) इसी तरह से २८ भी अन्तर द्वीप अपने २ आयाम और विष्कंम से कहना चाहिये ।
66
अब सूत्रकार यह प्रकट करते हैं कि तीसरे उद्देशक से लेकर ३० वें उद्देशक तक २८ उद्देशक जो यहां कहे गये हैं वे उद्देशक किस तरह કરવું જોઇએ, એમ સમજવુ, tra देवोपरिगहिया " આ સૂત્રાંશમાં भे जाव ' પદ આવ્યું છે તે આ વાતને સૂચિત કરવાને માટે આવ્યુ છે કે “ આ અન્તરદ્વીપના મનુષ્યેાની વક્તવ્યતાની અવિધ ( મર્યાદા ) અહીં સુધીની તથા जाव सुद्धदते " मा सूत्रांनी साथै ने जाव પદ્મ આવ્યુ છે તે એ વાત પ્રકટ કરે છે કે જીવાભિગમ સૂત્રમાંથી આ અન્તરદ્વીપનું વન કરતી વખતે છેલ્લા (૨૮ માં) શુદ્ધદત દ્વીપ સુધીના દ્વીપાનું વન
(C
66
""
छे.
""
•
वु हो. " एवं अट्ठावीसंपि अंतरदीवा दीवा सएण सएण आयाम विक्खंभेण भाणियव्त्रा " मा रीते २८ अंतरद्वीपोभांना हरे हरे! द्वीपनी समाध અને પહેાળાઈ કહેવી જોઇએ. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે ત્રીજા ઉદ્દેશથી શરૂ કરીને ૩૦ માં ઉદ્દેશક પન્તના જે ૨૮ ઉદ્દેશકે અહીં કહે. વામાં આવ્યા છે, તે ઉદ્દેશકે કેવી રીતે કહેવામાં આવ્યા છે ?
श्री भगवती सूत्र : ৩