Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेrचन्द्रिका टी० श० ९ ३० ३१ सू० १ अश्वाघमोदिलाभनिरूपणम् ६४१ वा यावत् उपासिकाया या अस्त्येककः केवलमज्ञप्तं धर्म लमेत श्रवणतया, अस्त्येकः केवलिमज्ञप्तं धर्म नो लभेत श्रवणतया अस्त्येककः केवलां बोधि बुध्येत, अस्त्येककः केवलां वोधिं नो बुध्येत, अस्त्येककः केवलां
( गोयमा ) हे गौतम (असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्मं लभेज्जा, सवणयाए, अत्थेगह ए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, अत्थेगइए केवलं बोहि बुज्झे ज्जा, अस्थेiइए केवलं बोहिं णो बुज्झेज्जा, अत्थेगइए केवलंमुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, अत्थेगइए जाव नो पव्वज्जा, अत्थेगइए केवलं बंभचेरवास आवसेज्जा, अत्थेगइए केवलं वंभचेरवासं नो आवसेज्जा, अस्थेगइए केवलेणं संजमेणं संजमेज्जा, अस्थेगइए केवलेणं संजमेणं नो संजमेज्जा, एवं संवरेण वि अत्थेगइए केवलं आभिणित्रोहियनाणं उप्पाडेज्जा, अस्थेगइए जाव नो उप्पाडेज्जा, एवं जाव मणपज्जवनाणं, अत्थेगइए केवलनाणं उपाडेज्जा, अत्थेगइए केवलनाणं नो उपाडेज्जा ) केवली से यावत् उनके पक्ष की उपासिका से केवल प्रज्ञप्त धर्मको श्रवण किये बिना भी कोई जीव बोधि प्राप्त कर सकता है, कोई जीव उस केवलिप्रज्ञप्त धर्म को प्राप्त नहीं कर सकता है, कोई जीव शुद्ध सम्यक्त्व का अनुभव कर सकता है, कोई जीव शुद्ध सम्यक्त्व का अनुभव नहीं कर सकता है, कोई जीव मुण्डित
( गोयमा ! ) डे गौतम ! ( असोच्चाणं केवलिस्स वा जाव उवासियाए वा अत्थेnse केवलिपण्णत्तं धम्मं लभेज्जा स्रवणयाए, अत्येगइए केवलिपण्णत्त धम्मं नो लभेज्जा सवणयाए, अत्थेगइए केवलं बोहि बुज्झेज्जा, अत्थेगइए केवलं बोहि णो बुझेउजा, अत्थेगइए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, अत्थेrइए जाव नो पव्वज्ज', अत्थेगइए केवलं भचेरवास आवसेज्जा, अत्थे - are केवल ब'भरवासं ना आवसेज्जा, अत्थेगइए केवलेण सजमेण' स'जमेज्जा अत्थेrse केवले' स'जमेण नो स'जमेज्जा एवं सवरेण वि, अस्थेगइए केवल आभिणिबोहियनाण' उप्पाडेज्जा, अत्थेगइए जाव नो उप्पाडेज्जा, एवं जाव मणपजवाण, अथेगइए केवलनाणं उप्पाडेज्जा, अत्थेगइए केवलनाणं नो उप्पाडेज्जा ) કેવલી પાસે અથવા તેમના પક્ષની ઉપાસિકા પન્તની પૂર્વોક્ત કોઈ પણ વ્યક્તિ પાસે કેવલિપ્રજ્ઞપ્ત ધર્મ'ને શ્રવણ કર્યા વિના પણ કેાઇ જીવ કેલિપ્રજ્ઞસ ધમને પ્રાપ્ત કરી શકે છે અને કેાઇ જીવ કેવલિપ્રશ્ન ધર્મને પ્રાપ્ત કરી શકતા નથી,
भ ८१
श्री भगवती सूत्र : ৩