Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
-
----
प्रमेयचन्द्रिकाटीकाश०९उ०३६ सू०३अश्रुत्वाऽवधिशानिनो लेश्यादिनिरूपणम् १९७ 'गोयमा ! सागारोवउत्ते दा होज्जा, अणागारोवउत्ते वा होज्जा' हे गौतम ! स प्रतिपन्नावधिज्ञानः साकारोपयुक्तो वा भवति, अनाकारोपयुक्तो वा भवति, तस्य हि विमङ्गज्ञानान्निवर्तमानस्योपयोगद्वयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिसत्त्वात् , न च 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवंति' इत्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधो भवतीति वाच्यम् , तस्यागमस्य प्रवर्द्धमानपरिणामजीवविषयत्वेन विरोधाभावात् , अवस्थितपरिणामापेक्षया च अनाकारोपयोगेऽपि लब्धिलाभसंभवात् । गौतमः पृच्छति-' से णं भंते ! उपयोगवाला होता है ? इसके उत्तर में कहते हैं-(गोयमा) हे गौतम ! (सागारोव उत्ते वा होज्जा अणागारोवउत्ते वा होज्जा) प्रतिपन्न अवधिज्ञानवाला वह विभंगज्ञानी साकार उपयोगवाला भी होता है और अनाकार उपयोगवाला भी होता है। क्यों कि विभंगज्ञान से निवर्तमान उसकी उपयोगों में स्थिति होती है-इसलिये सम्यक्त्व और अवविज्ञान की प्रतिपत्ति का उसमें सद्भाव कहा गयाहै। जब (सव्वाओ लद्धीओ 'सागारोवओगोवउत्तरस भवंति' इस सिद्धान्तवाक्य के अनुसार अनाकार उपयोग में वर्तमान जीव के-सम्यक्त्व और अवधि लब्धि का विरोध कहा गया है तो फिर यहां पर अनाकार उपयोग में अवधिज्ञान का सद्भाव कैसे कहा गया है, तो इसका उत्तर ऐसा है कि अनाकार उपयोग में जो सम्यक्त्व और अवधिलब्धि का विरोध कहा गया है वह प्रवर्धमानपरिणामवाले जीव की अपेक्षा लेकर कहा गया
___ महावीर प्रसुन उत्तरे-“ गोयमा !" गौतम ! ( सागारोवउत्ते वा, होज्जा, अणागारोवउत्ते वा होज्जा) प्रतिपन्न भवधिज्ञानवाणी विज्ञानी સાકાર ઉપગવાળા પણ હોય છે અને અનાકાર ઉપયોગવાળે પણ હોય છે, કારણ કે વિર્ભાગજ્ઞાનથી નિવર્તમાન એવા તે જીવની બન્ને ઉપયોગમાં સ્થિતિ હોય છે. તેથી સમ્યક્ત્વ અને અવધિજ્ઞાનની પ્રતિપત્તિને (પ્રાપ્તિને) તેમાં સદ્ભાવ કહ્યો છે.
1-( सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवंति ) 0 सिद्धान्त વાક્ય પ્રમાણે તો અનાકાર ઉપયોગમાં વર્તમાન જીવમાં સમ્યકત્વ અને અવધિલબ્ધિને વિરોધ પ્રકટ કરવામાં આવ્યું છે, છતાં પણ અહીં અનાકાર ઉપચિંગમાં અવધિજ્ઞાનને સદૂભાવ કેવી રીતે કહેવામાં આવે છે?
સમાધાન–અનાકાર ઉપગમાં જે સમ્યકત્વ અને અવધિજ્ઞાનને વિરોધ દર્શાવવામાં આવ્યું છે તે પ્રવર્ધમાન પરિણામવાળા જીવની અપેક્ષાએ બતાવે
શ્રી ભગવતી સૂત્ર : ૭