Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ 30 ३१ सू०६ श्रुत्वाप्रतिपन्नाबधिशानिनिरूपणम् ७३९ पासकस्य सकाशाद् वा, तत्पक्षिकोपासिकायाः सकाशाद् वा धर्मोपदेशं श्रुत्वा खलु केवलिपज्ञप्तम् केवल्युपदिष्टं धर्म श्रवणतया श्रवणज्ञानफलतया लभेत किम् ? इति प्रश्नः । भगवानाह-'गोयमा ! सोच्चा णं केवलिस्स वा जाव अत्थेगहए केवलिपण्णत्तं धम्मं एवं जा चेव असोच्चाए वत्तव्बया सा चेव सोच्चाए विभाणियव्वा' हे गौतम ! अस्त्येककः कश्चित् केवलिनो वा सकाशात् , केवलिश्रावकप्रभृतेः सकाशाद् वा धर्मोपदेशं श्रुत्वा वलु केवलिपज्ञप्तं केवल्युपदिष्टं धर्म श्रवणतया लभेत जानीयात् अस्त्येककः कश्चित् केवलिमज्ञप्तं धर्म श्रुत्वाऽपि नो लभेत, इत्येवं पूर्वोक्तरीत्या या चैव 'अश्रुत्वा' इत्येस्य आलापकस्य वक्तव्यत्ता भणिता सा चैव वक्तव्यता 'श्रुत्वा' इत्यस्मिन् आलाप केऽपि भणितव्या, किन्तु तदपेकेवली के पक्ष के स्वयंबुद्ध के पास, या केवली के पक्ष के स्वयंवुद्ध के उपासक के पास, या उनकी उपासिका के पास धर्मोपदेश सुना है, ऐसा वह मनुष्य क्या श्रवणज्ञान फलरूप से केवली उपदिष्ट धर्म को प्राप्त कर सकता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (सोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्म एवं जा चेव असोच्चाए वत्तव्यया सा चेव सोच्चाए वि भाणियवा) कोई एक जीव ऐसा होता है जो केवली से या उनके श्रावक आदि से धर्मोपदेश सुनकर केवलि द्वारा उपदिष्ट धर्म को श्रवणज्ञान फलरूप से पा लेता है-जान जाता है, और कोई एक जीव-मनुष्य ऐसा होता है जो केवली आदि से केवली-उपदिष्ट धर्म को सुन करके भी उसे श्रवण ज्ञानफलरूप से नहीं जान पाता है इस तरह पूर्वोक्तरूप से " अश्रुत्वा" કેવળજ્ઞાની પાસે, કેવળીના શ્રાવક પાસે કે તેમની શ્રાવિકા પાસે કે કેવલીના પક્ષના રવયંબુદ્ધ પાસે, કે કેવલીના પક્ષના સ્વયં બુદ્ધના ઉપાસક પાસે, કે તેમની ઉપાસિકાની પાસે ધર્મોપદેશ સાંભળ્યું હોય છે, તે શું શ્રવણજ્ઞાનફલ રૂપે કેવલી-પ્રરૂપિત ધર્મને પ્રાપ્ત કરી શકે છે?
महावीर प्रभुन। उत्तर-(गोयमा ! 3 गौतम ! (सोच्चाणं केवलिस वा जीव अत्थेगइए केवलिपन्नत्त धम्मं एवं जा चेव असोच्चाए वत्तव्वया सा चेव सोच्चाए वि भाणियन्वो ) । ७५ व ५ उय छ २ qal पासे અથવા કેવલીના શ્રાવકાદિ સમીપે ધર્મોપદેશ શ્રવણ કરીને કેવલી પ્રરૂપિત ધમને શ્રવણજ્ઞાન ફલરૂપે પ્રાપ્ત કરે છે અને કેઈક જીવ એ પણ હોય છે કે જે કેવલી આદિની સમીપે કેવલી ઉપદિષ્ટ ધર્મને શ્રવણ કરવા છતાં પણ તેને શ્રવણજ્ઞાનફલરૂપે પ્રાપ્ત કરી શક્તા નથી. આ રીતે “અબુત્વા ના આલા
श्री.भगवती सूत्र : ७