Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९उ० ३१सू० ६ श्रुत्वाप्रतिपन्नावधिज्ञानिनिरूपणम ७४७ अजोगी होज्जा ? ' हे भदन्त ! स खलु अधिकृतावधिज्ञानी किं सयोगी भवेत् ? किं वा अयोगी भवेत् ? 'एवं जोगो उवजोगो संघयणं, संठाणं, उच्चत्तं, आउयं च, एयाणि सवाणि, जहा असोच्चाए तहेव भाणियवाणि' एवं पूर्वोक्तरीत्या योगः, उपयोगः, संहननम् , संस्थानम् , उच्चत्वम् , आयुष्यं च, एतानि सर्वाणि यथा 'अश्रुत्वा' इत्यस्याभिलापे भणितानि तथैवात्रापि भणितव्यानि, तथा च सयोगी भवेत् , नो अयोगी भवेत् , तत्रापि मनोयोगी वा भवेत्, वचोयोगी वा भवेत् , काययोगी वा भवेत् , एवं साकारोयुक्तो वा भवेत्, अनाकारोपयुक्तो वा भवेत् , एवं वज्रऋषभनाराचसंहननी भवेत् , तथैव षण्णां संस्थानानां मध्ये अन्यतमस्मिन् संस्थाने भवेत् , तथैव उच्चत्वे जघन्येन सप्तरत्नौ, उत्कृष्टेन पञ्चधनुःशते भपेत् , सयोगी होता है या अयोगी होता है ? इसके उत्तर में प्रभु कहते हैं(एवं जोगो उवजोगो संघयणं संठाणं, उच्चत्तं आउयं च एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि) हे गौतम! योग, उपयोग, संहनन, संस्थान, उच्चत्व और आयु इनके विषय का यहां पर कथन अश्रुत्वा के प्रकरण में कहे गये इनके कथन के अनुसार जानना चाहिये। तथा च-वह उत्पन्नावधिज्ञानी सयोगी होता है, अयोगी नहीं होता है, सयोगी में भी वह मनोयोगी भी हो सकता है वचनयोगी भी हो सकता है और काययोगी भी हो सकता है। उपयोग में वह दोनों उप. योग वाला हो सकता है-साकार उपयोग वाला भी और अनाकार उपयोग वाला भी संहनन में यह वज्र ऋषभनाराचसंहनन में होता है, संस्थान में यह छह संस्थानों में से किसी एक संस्थान में होता है। ऊपाई में यह कम से कम सात हाथ की और अधिक से अधिक पांचसौ
महावीर प्रमुनी उत्तर-(एवं जोगोउवजोगो संघयण, संठाणं, उच्चत्तं आउयं च एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियवाणि) गौतम ! योग, ઉપગ, સંહનન, સંસ્થાન, ઊંચાઈ અને આયુ વિષયક સમસ્ત કથન અહીં પણ અશ્વત્વા અવધિજ્ઞાનીના પ્રકરણમાં કહ્યા પ્રમાણે સમજવું. તે પ્રકરણને આધારે અહીં શ્રુત્વા અવધિજ્ઞાની વિષે આ પ્રમાણે કહેવું જોઈએ. તે અવા અવધિજ્ઞાની સગી હોય છે, અગી હોતો નથી. તે મને યોગી પણ હોઈ શકે છે, વચનગી પણ હોઈ શકે છે અને કાયાગી પણ હેઈ શકે છે. ઉપગની અપેક્ષાએ તે બનને ઉપગવાળે-સાકાર ઉપગવાળ પણ હોય છે અને અનાકાર ઉપગવાળો પણ હોય છે. તે વાઋષભનારાચ સંહનનવાળે હોય છે. સંસ્થાનની અપેક્ષાએ છ સંસ્થાનમાંથી કેઇ એક સંસ્થાનવાળો હોય
श्री.भगवती सूत्र : ७