Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 753
________________ अमेयचन्द्रिका टी० श०९ उ०३१ सू०६ श्रुत्वापतिपन्नावविज्ञानिनिरूपणम् ७४१ यानां कर्मणां क्षयोपशमः कुतो भवति ‘जस्स णं मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ' यस्य खलु जीवस्य मनःपर्यवज्ञानावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, 'जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ ' यस्य खलु जीवस्य केवलज्ञानावरणीयानां कर्मणां क्षयः कृतो भवति 'से णं सोचा केवलिम्स वा जाव उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ' स खलु श्रुत्वाकेवलिनो वा सकाशात् यावत् केवलिश्रावकमभृतेः सकाशाद् वा, तत्पाक्षिकोपासिकायाः सकाशाद् वा श्रुत्वेति पूर्वेणान्वयः केवलि. प्रज्ञप्तं धर्म श्रवणज्ञानफलतया लभेत, केवलं बोहिं बुज्झेज्जा, जाव केवलनाणं का क्षयोपशम होता है, जिसके अवधिज्ञानावरणीय कर्मों का क्षयोपशम होता है (जस्स णं मणपज्जवनाणावरणिज्जाणं कम्माणं खओ. वसमे कडे भवह) जिसके मनः पर्यवज्ञानावरणीय कर्मो का क्षयोपशम होता है, (जस्त णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ) और जिसके केवल ज्ञानावरणीय कर्मों का क्षय होता है (से णं सोचा केवलिस्स वा जाव उवासियाए वा केवलिपण्णतं धम्मं लभेजा सव याए) ऐसा श्रुत्वा मनुष्य केवली से या यावत् केवली के श्रावक आदि से या तात्पक्षिक उपासिका से श्रुत्वा-सुन करके केवली द्वारा उपदिष्ट धर्मको श्रवणज्ञानफलरूप से प्राप्त कर लेता है-जान जाता है। "केवलं बोहिं बुज्झेजा जाव केवलनाणं उप्पाडेजा" विशुद्ध सम्यग्दर्शनरूप बोधि का अनुभव कर लेता है, यावत्-केवल अनगारिता को બેધિક જ્ઞાનાવરણીય કર્મોને પશમ થયો હોય છે, જેના મૃતજ્ઞાનાવરણીય કને ક્ષયપશમ થયે હોય છે, જેના અવધિજ્ઞાનાવરણીય કર્મોને ક્ષોપશમ था डाय छे, (जस्स णं मणपज्जवनाणावरणिज्जोण कम्माणं खोवसभे कडे भवइ) ना मनःपयशाना१२०ीय नि। क्षयोपशम ये डाय छे. ( जस्स गं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ) मने ना पस. ज्ञानावरणीय भाना क्षय या डाय छ, (से णं सोच्चा केवलिरस वा जाव उबासियाए वा केवलिपण्णत धम्म लभेज्जा सवणयाए ) मे ते श्रुत्वा मनुष्य કેવળજ્ઞાની પાસે અથવા તેમના શ્રાવકાદિ સમીપે શ્રવણ કરીને કેવલી દ્વારા ઉપદિષ્ટ ધર્મને શ્રવણજ્ઞાન ફલરૂપે પ્રાપ્ત કરી લે છે-જાણી લે છે. (केवलं बोहिं बुज्झेज्जा जाव केवलनाण उप्पाडेजा) विशुद्ध सभ्य३६शन રૂપ બધિને અનુભવ કરે છે, શુદ્ધ સાધુપર્યાયને અંગીકાર કરે છે, શુદ્ધ બ્રહ્મ श्री. मरावती सूत्र : ७

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776