Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 731
________________ प्रमेययन्द्रिका टीका १०९ ७० ३१ सू०५ अभूत्वादि केवलिवर्णनम् ७९ पेक्षया सौमनस्यवने मेरौ तृतीये वा, पाण्डुकवने-मेरौ चतुर्थे वा भवति, “ अहे होज्जमाणे गड़ाए वा, दरीए वा होज्जा' सः अश्रुत्वा केवली अधोलोके भवन् गर्नेनिम्नतरे भूभागे 'खडा' इतिप्रसिद्धे अधोलोकग्रामादौ वा, दयीं गुहायां वा भवति । ' साहरणं पडुच्च पायाले वा भवणे वा होज्जा' संहरणं प्रतीत्य सहरणापेक्षया पाताले महापातालकलशे वलयामुखादौ वा भवति, भवने भवनपतिदेवनिवासे वा, भवति । तिरियं होज्जमाणे पन्नरसमु कम्मभूमीसु होज्जा' तिर्यगलोके भवन् पञ्चदशनु कर्मभूमिषु पञ्च भरतानि, 'पञ्च ऐरवतानि, पन महाविदेहा इत्येवं लक्षणासु भवति 'साहरणं पडुच्च अडाइज्जे दीवसमुद्दे तदेकदेसभाए होज्जा' संहरणं प्रतीत्य आश्रित्य अर्धतृतीये सार्धद्वये द्वीपसमुद्रे, तदेककोई देवादिकद्वारा यदि इसका हरण कर लिया जावे-तो इसकी अपेक्षासे -सौमनस्यवनमें मेरुके तीसरे वनमें, या पण्डकवनमें मेरुके चतुर्थवनमें वह पाया जाता है। ( अहे होज्जमाणे गड्डाए वा दरीए वा होज्जा) यदि वह अश्रुत्वा केवली अधोलोक में होता है तो निम्नतर भूभाग में खड़े में या अधोलोक ग्रामादिकों में, या दरी-गुफा में होता है । (साहरणं पडुच्च पायाले वा भवणे वा होज्जा) और संहरण की अपेक्षा वह पाताल में -महापाताल कलश में, या भवनपतिदेवके निवासरूप भवन में होता है। (तिरिय होज्जमाणे पन्नरससु कम्मभूमिसु होज्जा ) यदि वह अश्रुत्वा केवली तिर्यग्लोक में पन्द्रह कर्मभूमियों में होता है। पांच भरत, पांच ऐरवत पांच महाविदेह और ये१५ कर्मभूमियां हैं । (साहरणं पडुच्च अडाइज्जे दीवसमुद्दे तदेकदेसभाए होज्जा) संहरण की अपेक्षा હરણ કરવામાં આવે-તે સૌમનસ વનમાં (મેરુના ત્રીજા વનમાં) અથવા ५४ मा ( भेरुना याथा वनमा) ते डाय छे. ( अहे होज्जमाणे गड्ढाए वा दरिए वा होज्जा) ने त २५AL पक्षी मघातभा डाय छ, તે નિમ્નતર ભૂભાગમાં-ખાડામાં, અથવા અધલકવત ગ્રામાદિકમાં કે દરીમાં (शुशम) डाय छे. (साहरणं पडुच्च पायाले वा भवणे वा होज्जा) सने સંહરણની અપેક્ષાએ તે પાતાળમાં–મહાપાતાળ કલશમાં કે ભવનપતિ દેવના निवासस्थान३५ मवन डाय छे. (तिरियं होज्जमाणे पन्नरससु कम्मभूमिसु होज्जा) ने मश्रुत्वा मी तियोभा डाय छ, त १५ भभूमिमामा હેય છે. પાંચ ભરત, પાંચ વિદેહ અને પાંચ ચિરાવત, આ પંદર કર્મભૂમિ છે. ( साहरण पडुच्च अडूढाइज्जे दीवसमुदे तदेकदेसभाए होजा ) सरानी अ. ક્ષાએ તે અઢી દ્વીપ સમુદ્રમાં કોઈ એક પ્રદેશમાં હોય છે. આ કથનનું લેકમાં શ્રી ભગવતી સૂત્ર : ૭

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776