Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ 30 ३१ सू० ५ अश्रुत्वा केवलिवर्णनम् ७२१ माह-से तेणटेणं गोयमा ? एवं वुच्चइ असोच्चा ण केवलिस्स वा जाव अत्थे गइए केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए ' हे गौतम ! अथ, तेनार्थेन तेन कारणेन एवमुच्यते यत् अश्रुत्वा खलु केवलिनो वा सकाशात् , यावत् केवलि श्रावकप्रभृतीनां वा सकाशात् अस्त्येककः कश्चित् पुरुषः केवलिपज्ञप्तं धर्म, श्रवणतया-श्रवणज्ञानफलतया, लभेत, 'अथ च ' अत्थेगइए, असोच्चा णं केवलि जाव नो लभेज्ज सवणयाए ' अस्त्येककः कश्चित् अश्रुत्वा खलु केवलिनो वा सका. शात् यावत् केवलिश्रावकप्रभृतीनां वा सकाशात् केवलिपज्ञप्तं धर्म श्रवणतया नो लभेत । तद् वैषम्यकारणं तु धर्मान्तरायिकादीनां कर्मणामावरणरूपाणां क्षयोपशमस्तदभावश्चति । 'जाव अत्थेगइए केवलनाणं उप्पाडेज्जा, ' यावत् एक, या दो या तीन तक हो सकते हैं। और ( उक्कोसेणं दस) अधिक से अधिक दश तक हो सकते हैं। ___ अब सूत्रकार इस विषय का उपसंहार करते हुए कहते हैं-(से तेणटेणं गोयमा! एवं वुच्चइ, असोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए) हे गौतम ! इसी कारण मैंने ऐसा कहा है कि कोई एक पुरुष केवली आदिसे केवलिप्रज्ञप्त धर्म विना सुने भी उस के वलिप्रज्ञप्त धर्म को श्रवणज्ञानफलरूप से प्राप्त कर सकता है और ( अत्थेगइए) कोई एकपुरुष (असोच्चा णं केवलि जाव नो लभेज्ज सवणयाए ) केवली आदि के पास से विना सुने केवलिप्रज्ञप्त धर्म को श्रवणज्ञानफलरूप से नहीं प्राप्त कर सकता है । इसकी विषमता का कारण आवरणरूप धर्मान्तरायिक आदि कर्मों का क्षयोपशम एवं इसके क्षयोपशम का अभाव है। (जाव अत्थेगइए केवलनाणं उप्पाडे. દશ અથુવા કેવલી હોઈ શકે છે.
હવે સૂત્રકાર એ વિષયને ઉપસંહાર કરતા કહે છે( से तेण?णं गोयमा ! एवं वुच्चइ, असोच्चाणं केवलिस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्म लभेज्ज सवणयाए ) गौतम! ते २२ मे सतुं કહ્યું છે કે કેઈ એક પુરુષ કેવલી આદિની પાસે કેવલિપ્રજ્ઞસ ધમનું શ્રવણ કર્યા વિના પણ કેવલી પ્રજ્ઞપ્ત ધર્મને શ્રવણ જ્ઞાનફલરૂપે પ્રાપ્ત કરી શકે છે, અને ( अत्थेगइए असोच्चार्ण केवलि जाव नो लभेज सवणयाए) : पुरुष કેવલિ આદિની પાસે શ્રવણ કર્યા વિના કેવલી પ્રજ્ઞપ્ત ધમને શ્રવણઝાન ફલરૂપે પ્રાપ્ત કરી શકતું નથી. તેની વિષમતાનું કારણ આવરણરૂપ ધર્માન્તરાયિક આદિ भाना क्षयोपशम तथा तमना क्षयोपशमना मला छे. (जाव अत्थेगइए केवलनाण उप्पाडेजा) मी " जाव-(यावत्)" ५४थी नायना पूर्वरित
श्री.भगवती सूत्र : ७