Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 736
________________ ७२४ भगवतीसूत्रे श्रुत्वा प्रतिपन्नावधिज्ञानिविशेषवक्तव्यता। इतः पूर्व केवलिप्रभृतिभ्यो धर्मादिप्रवचनाश्रवणेऽपि धर्मान्तरायिकादीनां क्षयोपशमे धर्मादिलाभस्य तत्क्षयोपशमाभावे च धर्मादिलाभाभावस्य च वक्तव्यतोक्ता, अथ केवल्यादि सकाशाद् धर्मादिप्रवचनश्रवणेऽपि क्षयोपशमे सत्येव तल्लाभ इति तल्लाभविशेषवक्तव्यतां प्ररूपयितुमाह-'सोच्चा णं' इत्यादि। मूलम्-सोच्चा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ? गोयमा! सोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्मं, एवं जा चेव असोचाए वत्तव्वया सा चेव सोच्चाए वि भाणियव्वा, नवरं अभिलावो सोच्चेति, सेसं तं चेव निरवसेसं जाव जस्स णं मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ, से णं सोच्चा केवलिस्स वा जाव उवासियाए वाकेवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, केवलंबोहिं बुज्झेज्जा जाव केवलनाणं उप्पाडेज्जा, तस्स णं अहमं--अट्टमेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स पगइभद्दयाए तहेव जाव गवेसणं करेमाणस्त ओहिणाणे समुप्पज्जइ, से णं तेणं ओहिणाणेणं समुप्पण्णेणं जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाइं अलोए लोयप्पमाणमेत्ताई खंडाइं जाणइ, पासइ । से गं भंते ! कइ लेस्सासु होज्जा ? गोयमा ! छसु लेस्सासु होज्जा, तं जहा-कण्हलेस्साए, जाव सुकलेस्साए । सेणं भंते ! कइसु णाणेसु होज्जा ? गोयमा ! तिसु वाचउसु वा होज्जा,तिसु होज्जमाणे आभिणिबोहियनाणसुयनाण-ओहिनाणेसु होज्जा।चउसुहोज्जमाणे आभिणिबोहि શ્રી ભગવતી સૂત્રઃ ૭

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776