Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 726
________________ ७१४ भगवतीसूत्र पुनस्तादृशकेवलिवक्तव्यता पुनरप्याह-' से णं भंते !' इत्यादि । मूलम् -से गंभंते ! किं उडूं होज्जा, अहो होज्जा, तिरियं होज्जा? गोयमा! उडुं वा होज्जा, अहो वा होज्जा। तिरियं वा होज्जा उड्डूं होज्जमाणे सद्दावइ --वियडावइ-गंधावइ -- मालवंतपरियाएसु ववेयडपव्वएसु होज्जा, साहरणं पडुच्च सोमणसवणे वा, पंडगवणे वा होज्जा। अहे होज्जमाणे गड्डाए वा, दरीए वा, होज्जा, साहरणं पडुच्च पायाले वा, भवणे वा होज्जा। तिरियं होज्जमाणे पन्नरसु कम्मभूमीसु होज्जा, साहरणं पडुच्च अड्डाइज्जे दीवसमुद्दे, तदेकदेसभाए होज्जा । तेणं भंते ! एगसमएणं केवइया होज्जा ? गोयमा ! जपणेणं एको वा, दो वा, तिनि वा, उक्कोसेणं दस, से तेणट्रेणं गोयमा ! एवं वुच्चइ असोच्चाणं केव लस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, अत्थेगइए असोच्चाणं केवलि० जाव नो लभेज्ज सवणयाए जाव अत्थेगइए केवलनाणं उप्पाडेज्जा, अत्थेगइए केवलनाणं नो उप्पाडेज्जा ॥ सू० ५॥ छाया–स खलु भदन्त ! किम् ऊर्ध्व भवति ? अधो भवति ? तिर्यग् भवति ? गौतम ! ऊर्ध्व वा भवति, अधो वा भवति, तिर्यग् वा भवति । ऊर्ध्व उत्तरमें प्रभु कहते हैं-(हंता, सिज्झइ जाव अंतं करेइ) हां, गौतम ! वह अश्रुत्वा केवली सिद्ध होता है यावत् समस्त दुःखोंका अन्त करता है । सू०४॥ महावीर प्रभुन। उत्त२-(हता सिज्झइ जाव अत करेइ ) &, गौतम! તે અશ્રુત્વા કેવલી સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, સમસ્ત કર્મોને નાશ કરે છે અને સમસ્ત દુઃખને અન્ત કરી નાખે છે. સૂ૦૪ શ્રી ભગવતી સૂત્ર : ૭

Loading...

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776