Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 719
________________ प्रमेन्द्रका टी००९ ३० ३१ सू०३ अश्रुत्वाऽवधिज्ञानिनो लेश्यादिनिरूपणम् ७०७ वरणिज्जं, पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कट्टु' संज्वलनक्रोधमा मायालोभान क्षपयित्वा पंचविधं ज्ञानावरणीयं कर्म, मतिज्ञानावरणीयादिभेदात्, नवविधं दर्शनावरणीयं कर्म चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य च मेलनान्नवप्रकारकं बोध्यम्, पञ्चविधम् आन्तरायिकं कर्म, दानलाभभोगोपभोगवीर्यभेदात् पञ्चमकारकम् क्षपयतीति पूर्वेणान्वयः तत्क्षपण प्रकारमाह-तालमस्तक कृत्तं च ' कृत्तं - सच्यादिना छिन्नं मस्तकं यस्यासौ मस्तककृत्तः तालश्वासौ मस्तक कुत्तश्चेति तालमस्तककृत्तः आर्यत्वात् कृत्तशब्दस्य पूर्वप्रयोगाभावः तथा च छिन्नमस्तकतालमित्र मोहनीयं कृत्वा इत्यर्थः, अयमाशयः यथाहि छिन्नमस्तकस्वालक्षः क्षीगो भवति तथा मोहनीयं कर्म क्षीणं कृत्वेति भावः इति मोहनी - नाणावर णिज्जं, नवविहं दरिसणावर णिज्जं, पंचविहमंतराइयं तालमस्थकडं च णं मोहणिज्जं कट्टु ) संज्वलन क्रोध मान माया और लोभ को क्षय करके यह पांच प्रकार के मतिज्ञानावरणीय, श्रुतज्ञानावरणीय आदि के भेद से पांच प्रकार के ज्ञानावरणीय कर्म को, चक्षुर्दर्शनावरणीय, अचक्षुदर्शनावरणीय आदि के भेद से नौ प्रकार के दर्शनावरणीय कर्म को, दानान्तराय, लाभान्तराय, भोगान्तराय उपभोगान्तराय और वीर्यान्तराय के भेद से पांच प्रकार के अन्तराय को नष्ट करके एवं छिन्नमस्तक वाले तालवृक्ष की तरह मोहनीय को करके यह अपूर्वकरण में प्रविष्ट होता है । तालमस्तक कृत्तं " यहां पर कर्मधारय समास हुआ । " मस्तककृत्त " में बहुब्रीहि समास हुआ। आर्ष होने से कृत्त शब्द का पूर्वप्रयोग नहीं हुआ है। जिस प्रकार से छिन्न मस्तक वाला तालवृक्ष क्षीण हो जाता है उसी तरह उसका मोहनीय कर्म क्षीण हो 66 , णिज्जं, नवविह दरिक्षणावरणिज्जं, पंचविहम तराइयं तालमत्थकडं च णं मोहणिज्जं कट्टु ) नाथ, भान, भाया भने बोलना क्षय उरीने भतिज्ञानावरણીય, શ્રુતજ્ઞાનાવરણીય આદિ પાંચ પ્રકારના જ્ઞાનાવરણીય કના, ચક્ષુદ્દે શ - નાવરણીય, અચક્ષુશનાવરણીય આદિ નવ પ્રકારના દર્શનાવરણીય કા, દાનાન્તરાય, લાભાન્તરાય, ભાગાન્તરાય, ઉપભેગાન્તરાય અને વીર્યોંન્તરાય, એ પાંચ પ્રકારના અન્તરાય કર્મના ક્ષય કરીને અને મેાહનીય કને છિન્ન મસ્તકવાળા તાલવૃક્ષ સમાન કરી નાખીને તે અપૂવ કરણમાં પ્રવિષ્ટ થાય છે, "" मस्तककृत्त ” માં બહુવ્રીહિ સમાસ થયા છે. આષ હાવથી કૃતશબ્દને પૂર્વ પ્રયાગ થયા નથી. જેવી રીતે તેના મહનીયકમ ક્ષીણ થઈ જાય છે. આ પદ્મ મેાહનીય કર્મીના વિશેષણ તરીકે વપરાયેલું લાગે છે, છતાં પણ તેના श्री भगवती सूत्र : ৩

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776