Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० २०९ ३० ३१ सू० १ अश्रुत्वाधर्मादिलाभनिरूपणम् १५३ वरणीयाना कर्मणां क्षयोपशमो नो कृतो भवति स खलु जीवः अश्रुत्वा खलु केवलिनो वा यावत् केवलिश्रावकपभृतेः सकाशाद् वा तत्पाक्षिकोपासिकाया वा सकाशात् धर्मोपदेशादिकम् अश्रुत्वा केवलिप्रज्ञप्तं धर्म श्रुचारित्ररूपं श्रवणतया श्रवणज्ञानफलतया नो लभेत । तदुपसंहरबाह-से तेणटेणं गोयमा ! एवं वुच्चइ-तं चेव जाव नो लभेज्ज सवणयाए' हे गौतम! तत् तेनार्थेन एवमुच्यते-तदेव यावत्पूर्वोक्तरीत्या यस्य खलु ज्ञानावरणीयकर्मणां क्षयोपशरः कृतो भवति स के वलि. प्रभृतेः सकाशात धर्मोपदेशादिकम् अश्रुत्वा केवलिप्रज्ञप्तं धर्म श्रवणज्ञानफलतया लभेत, ज्ञानावरणीयकर्मणां क्षयोपशमाभावे नो लभते इति भावः गौतमः पृच्छति'असोच्चा णं भंते ! केवलिस्स वा, जाव तप्पक्खियउवासियाए वा केवलं बोहि का क्षयोपशम नहीं होता है उस जीव के यावत् तत्पाक्षिक उपासिका से सुने विना केवलिप्रज्ञप्त श्रुत्रचारित्ररूप धर्म की प्राप्ति श्रवणज्ञानफल रूप से नहीं होती है। (से तेणटेणं गोयमा! एवं वुच्चइ, तं चेव जाव नो लभेज्ज सवणयाए) इसी कारण हे गौतम ! मैं ने ऐसा कहा है कि जिस जीव के ज्ञानावरणीय आदि कर्मों का क्षयोपशम होता है वह केवली आदि से धर्मापदेश सुने विना भी केवलिप्रज्ञप्त धर्म को श्रवणज्ञान के फलरूप से प्राप्त कर लेता है और जिस जीव के ज्ञानावरणीय आदि कर्मों का क्षयोपशम नहीं होता है वह जीव उसे प्राप्त नहीं कर पाता है।
अब गौतम प्रभु से ऐसा पूछते है (असोच्चा णं भंते ! केवलिस्स था तप्पक्खिय उवासियाए वा केवलं बोहिं बुज्झेज्जा) हे भदन्त! जिस नो लभेज्जा सवणयाए ) २ नज्ञाना१२४ीय भाना क्षयोपशम थयो હેતો નથી, તે જીવ કેવલી સમીપે અથવા કેવલીના પક્ષની ઉપાસિકા પર્યન્તની કઈ વ્યક્તિ સમીપે કેવલિપ્રજ્ઞસ ધર્મને સાંભળ્યા વિના કેવલિપ્રજ્ઞસ શ્રત ચારિત્રરૂપ ધર્મની પ્રાપ્તિ શ્રવણજ્ઞાન ફલરૂપે કરી શકતું નથી.
(से तेणद्वेणं गोयमा ! एवं वुच्चइ, त चेव जाव नो लभेज सवणयाए ) હે ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે જે જીવના જ્ઞાનાવરણીય આદિ કર્મોને પશમ થયે હોય છે, તે જીવ કેવલી આદિની સમીપે ધર્મોપદેશ શ્રવણ કર્યા વિના પણ કેવલિપ્રજ્ઞસ ધર્મને શ્રવણજ્ઞાનના ફલરૂપે પ્રાપ્ત કરી લે છે. પરંતુ જે જીવને જ્ઞાનાવરણીય આદિ કર્મોને ક્ષય થયે હેત નથી, તે જીવ તેને પ્રાપ્ત કરી શકતો નથી.
गौतम स्वाभान प्रश्न-( असोच्चाण भंते ! केवालम्स वा जाव तपक्खिय. उवासियाए वा केवलं बोहिं बुझेज्जा ? ) 3 महन्त ! २ वे ही सभी
श्री.भगवतीसत्र: ७