Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टी० श०९ ३० ३१ सू० २ अवधिज्ञानोत्पत्तिनिरूपणम् ६७७ ज्ञानेन समुत्पन्नेन जघन्येन अङ्गुलस्य असंख्येयभागम् उत्कर्षेण असंख्येयानि योजनसहस्राणि जानाति पश्यति । स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन जीवानपि जानाति, अजीवानपि जानाति, पारखण्डस्थान् सारम्भान् , सपरिग्रहान् संक्लिश्यमानानपि जानाति, विशुध्यमानानपि जानाति । स खलु पूर्वमेव सम्यक्त्वं (से णं ते णं विभंगनाणेणं समुप्पन्नेणं जहण्णेणं अंगुलस्स असंखेज्जइ भागं, उक्कोसेणं असंखेज्जाइं जोयणसहस्साइं जाणइ पासइ, जीवे वि जाणइ, अजीवे वि जाणइ, पासंडत्थे, सारंभे, सपरिग्गहे, संकिलिस्समाणे वि जाणइ विसुज्झमाणे वि जाणइ, से णं पुवामेव सम्मत्तं पडिवज्जइ,सम्मत्तं पडिवज्जित्ता समणधम्म रोएइ, समणधम्मं रोएत्ता चरितं पडिबज्जइ, चरितं पडिवज्जित्ता लिंग पडिवज्जइ, तस्स णं तेहि मिच्छात्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं सम्मइंसणपज्जवेहि परिवडमाणेहिं २ से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ) उत्पन्न हुए उस विभंगज्ञान द्वारा जघन्य से अङ्गुल के असंख्यातवें भाग को और उत्कृष्ट से असंख्यात हजार योजन को जानता है और देखता है। उस उत्पन्न हुए विभंगज्ञान द्वारा वह जीवों को भी जानता है, अजीवों को भी जानता है, आरंभवाले परिग्रहवाले एवं संक्लेश से युक्त हुए पाखण्डी जीवों को भी जानता है और विशुद्ध जीवों को भी जानता है। वह विभंगज्ञानी पहिले से ही सम्य
(से ण ते ण विभंगनाणेण समुप्पन्नण जहण्णेण' अंगुलस्स असंखेज्जइ भागं, उक्कोसेण अस खेज्जाई जोयणसहस्साइं जाणइ पासइ, जीवे वि जाणइ अजीवे वि जाणइ, पासडत्थे, सारभे, सपरिग्गहे, सकिलिस्त्रमाणे वि जाणइ विसुज्झमाणे वि जाणइ, से ण पुवामेव सम्मत्त पडिवज्जइ, सम्मत्तं पडिवजित्ता समणधम्म रोएइ, समणधम्म रोएत्ता चरित्तं पडिवज्जइ, चरित्त' पडिवज्जित्ता लिंग पडिवज्जइ, तस्स णं तेहिं मिच्छित्तपज्जवेहि परिहायमाणेहिं परिहायमाणेहिं सम्मईसणपज्जवेहिं परिवडूढमाणेहिं २ से विभंगे अन्नाणे सम्मत्तपरिगहिए निप्पामेव ओही परावत्तइ ) सत्पन्न थयेा त विज्ञान द्वारा ते माछामा माछ। અસંખ્યાતમાં ભાગપ્રમાણુ અને વધારેમાં વધારે અસંખ્યાત હજાર જન પ્રમાણ ક્ષેત્રને જાણી શકે છે અને દેખી શકે છે. તે વિલંગજ્ઞાન દ્વારા તે છોને પણ જાણે છે અને ને પણ જાણે છે. તે આરંભવાળા, પરિ ગ્રહવાળા, સંકલેશવાળા અને પાખંડી ને પણ જાણે છે અને વિશુદ્ધ જીને પણ જાણે છે. તે વિભાગજ્ઞાની પહેલેથી જ સમ્યકત્વને પ્રાપ્ત કરે છે,
श्री. भगवती सूत्र : ७