Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० २०९ ०१ ०१ अधिशानिनो लेश्यादिनिरूपणम् १८७ भवति, काययोगी भवति ? गौतम ! मनोयोगी वा भवति, वचोयोगी वा भवति, काययोगी वा भवति । स खलु भदन्त ! किं साकारोपयुक्तो भवति ? अनाकारोयुक्तो भवति ? गौतम ! साकारोपयुक्तो वा भवति, अनाकारोपयुक्तो वा भवति । स खलु भदन्त ! कतरस्मिन् संहनने भवति ? गौतम ! वज्रऋषभनाराचसंहनने भवति । स खलु भदन्त ! कतरस्मिन् संस्थाने भवति ? गौतम ! षण्णां संस्थानाजोगी होज्जा कि मणजोगी होज्जा, वइजोगी होज्जा, कायजोगी होज्जा) हे भदन्त ! यदि वह अवधिज्ञानी सजोगी-योगमहित होता है तो क्या वह मनोयोग सहित होता है ? या वचनयोगसहित होता है ? या काय. योगसहित होता है ? (गोयमा) हे गौतम ! ( मणजोगी वा होज्जा, वइजोगी वा होज्जा, कायजोगीला होज्जा ) वह अवधिज्ञानी जीव मनो योगवाला भी होता है, वचन योगवाला भी होता है और काययोगवाला भी होता है। (से णं भंते ! किं सागारोबउत्ते होज्जा आणागारोवउत्ते होज्जा) हे भदन्त ! वह अवधिज्ञानी जीव साकार उपयोगवाला होता है या अनाकार उपयोगवाला होता है ? (गोयमा) हे गौतम ! वह अवधिज्ञानी जीव (सागारोवउत्ते वा होज्जा, अणागारोवउत्ते वा होज्जा) साकार उपयोगवाला भी होता है ओर अनाकार उपयोगवाला भी होता है। (से गं भंते ! कयरंमि संघयणे होज्जा) हे भदन्त ! वह अवधि ज्ञानी किस सहनन में होता है ? (गोयमा) हे गौतम ! वह अवधिज्ञानी (वइरोसभनाराय संघयणे होज्जा) वज्रऋषभनाराच संहनन में (जइ सजोगी होज्जा किं मणजोगी होज्जा, वइजोगी होज्जो, कायजोगी होज्जा?) હે ભદન્ત ! જે તે અવધિજ્ઞાની સગી (ગ સહિત) હોય છે, તે શું તે મનગસહિત હોય છે, કે વચનગ સહિત હોય છે, કે કાગસહિત હોય छ? (गोयमा !) गौतम ! (मणजोगी वा होज्जा, वइजोगी वा होज्जा, काय जोगी वा होज्जा) ते अधिज्ञानी भनोयोगवाणे ५४ हाय छ, क्यन. योगवाणे ५ डाय छ भने ४ाययोगवाणे ५५ डाय छे. ( से णं भंते ! कि सागारोवउत्ते होज्जा अणागारोवउत्त होज्जा ?) हे महन्त ! ते भवधिज्ञानी જીવ સાકાર ઉપગવાળા હોય છે કે અનાકાર ઉપગવાળો હોય છે? ( गोयमा ! ) 3 गौतम ! ते अवधिज्ञानी ०१ ( सागरोवउत्ते वा होज्जा, अणागारोव उत्ते वा होज्जा) सा॥२ पासवाणे ५५ डाय छ भने माना।२ ७५. योगाने ५ जाय छे. ( से णं भंते ! कयर मि संघयणे होज्जा ? ) 3 महन्त! त अवधिज्ञानी वा सननवान डाय छ ? (गोयमा ! वइरोसभनाराय संघयणे
શ્રી ભગવતી સૂત્ર : ૭