Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५५
भगवतीमा बुझेज्जा ? हे भदन्त ! कश्चिज्जीवः अश्रुत्वा खलु केवलिनः सकाशाद् वा, यावत् केवलिश्रावकप्रभृतेः सकाशाद्वा तत्पालिकोपासिकायाः सकाशाद् वा धर्मोपदेशादिकम् अश्रुत्वा केवलां शुद्धां बोधि-शुद्धं सम्यग्दर्शनं बुध्येत ? अनुभवेत् ? यथा प्रत्येकबुद्धादिः, एवमग्रेऽपि वक्तव्यम् । भगवानाह-'गोयमा ! असोच्चा णं केव लिस्स वा जाव अत्थेगइए केवलं बोहिं बुज्झेज्जा' हे गौतम ! अस्त्येककः कश्चित् केवलिनः सकाशाद् वा यावत् केवलिश्रावकप्रभृतेः सकाशाद् वा सम्यगदर्शनोपदेशम् अश्रुत्वा खलु केवलां बोधि बुध्येत=अनुभवेत् , अथ च ' अत्थेगइए केवलं बोहिं णो बुज्झज्जा ' अस्त्येककः कश्चित् केवलिप्रभृतेः सकाशाद् ज्ञानोपदेशादि. जीव ने केवली के समीप अथवा यावत् तत्याक्षिक उपासिका के समीप केवलीप्रज्ञप्त श्रुतचारित्ररूप धर्म का उपदेश नहीं सुना है ऐसा जीव क्या केवल-शुद्ध बोधिसम्यग्दर्शन का अनुभव कर सकता है ? जैसे प्रत्येकवुद्धादि इसी तरह से आगे भी कह लेना चाहिये-इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम! (असोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलं बोहिं बुज्झेजा) केवली से या यावत् केवली के पक्ष की उपासिका से जिस जीव ने केवलिप्रज्ञप्त सम्यग्दर्शनरूप धर्म का उपदेश नहीं सुना है ऐसा वह कोई एक जीव शुद्ध सम्यग्दर्शन का अनुभव कर सकता है और कोई एक जीव केवली आदि से ज्ञानोपदेशादिक को नहीं सुन कर के केवल बोधि का अनुभव नहीं कर सकता है। इसमें कारण जानने की इच्छा से गौतम प्रभु से पूछते हैं-(से केणटेणं भंते ! जाव नो बुज्झेज्जा) हे भदन्त ! ऐसा અથવા તેમના પક્ષની ઉપાસિકા પર્વતની કઈ પણ વ્યક્તિની સમીપે કેવલી પ્રજ્ઞપ્ત થતચારિત્રરૂપ ધર્મનો ઉપદેશ સાંભળે નથી એ જીવ શું શુદ્ધ બધિને (સમ્યગ્દર્શનને) અનુભવ કરી શકે છે ખરો ? જેમકે પ્રત્યેક બુદ્ધાદિ-એજ પ્રમાણે આગળ પણ કહેવું જોઈએ.
महावीर प्रभुन। उत्तर-“ गोयमा !” ७ गौतम ! ( असोच्चाणं केव. लिस वा जाव अत्यगइए केवलं बोहिं बुझेग्झा ) अज्ञानी पासे था तमना પક્ષની ઉપાસિકા પર્યન્તની કોઈ પણ વ્યક્તિ પાસે કેવલિપ્રજ્ઞપ્ત સમ્યગ્દર્શનરૂપ ધમન શ્રવણ ન કર્યું હોય એ કોઈ જીવ શુદ્ધ સમ્યગ્દર્શનને અનુભવ કરી શકે છે, અને કોઈ જીવ એ પણ હોય છે કે જે કેવલી આદિની સમીપે જ્ઞાનોપદેશ વગેરે સાંભળ્યા વિના શુદ્ધ બેષિને-સમ્યગ્દર્શનને અનુભવ કરી શકતું નથી.
શ્રી ભગવતી સૂત્ર : ૭