Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२६
भगवतीस्त्रे यावत् अस्त्येककः केवलां बोधि बुध्येत, अस्त्येकाः केवलां बोधि नो बुध्येत । तत् केनार्थेन भदन्त ! यावत् नो बुध्येत ? गौतम ! यस्य खलु दर्शनावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, स खलु अश्रुत्वा केवलिनो वा यावत् केवलां बोधि बुध्येत, यस्य खलु दर्शनावरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति, का अनुभव हो सकता है ? (गोयमा) हे गौतम ! ( असोच्चाणं केवलिस्स चा जाव अत्थेगइए केवलं बोहिं बुज्झेज्जा, अत्थेगइए केवलं बोहिं णो बुज्झेज्जा) केवली से यावत् उनके पक्ष की उपासिका से केवलिप्रज्ञप्त धर्म का श्रवण किये विना भी कोई २ जीव शुद्ध सम्यग्दर्शन का अनुभव कर सकता है और कोई २ जीव उसका अनुभव नहीं कर सकता है। (से केणटेणं भंते ! जाव नो बुज्झेज्जा) हे भदन्त ! ऐसा आप किस कारणसे कहते हैं कि केवलीसे या यावत् उनके पक्षकी उपासिकासे केवलिप्रज्ञप्त धर्मका श्रवण किये विना भी कोई२ जीव शुद्ध सम्यग्दर्शनका अनुभव कर सकता है और कोई २ जीव नहीं कर सकता है ? (गोयमा) हे गौतम! (जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ,से णं असोचा केवलिस्स वा जाव केवलं बोहिं बुज्झेजा, जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे णो कडे भवइ, से णं असोचा केलिस्स वा जाव केवलं बोहिं णो बुज्झेजा, से तेणटेणं जाव णो
(गोयमा ! ) ॐ गौतम ! ( असोच्चाणं केवलिस्म वा जाव अत्थेगइए केवलं बोहिं बुज्झेज्जा, अत्थेगइए केवलं बोहि णो बुझेज्जा) सी पासेथी भय। કેવલીના પક્ષની શ્રાવિકા પર્યન્તના ઉપર્યુક્ત જી પાસેથી કેવલી પ્રજ્ઞમ ધર્મનું શ્રવણ કર્યા વિના પણ કઈ કઈ જીવ શુદ્ધ સમ્યગ્દર્શનને અનુભવ કરી શકે છે અને કઈ કઈ જીવ તેને અનુભવ કરી શકતો નથી.
(से केणद्वेणं भंते ! जाव नो बुझज्जा १ ) 3 महन्त ! मे मा५ ॥ કારણે કહે છે કે કેવલી આદિની પાસેથી કેવલિપ્રજ્ઞસ ધર્મને સાંભળ્યા વિના પણ કઈ કઈ જીવ શુદ્ધ સમ્યગ્દર્શનને અનુભવ કરી શકે છે અને કઈ કોઈ જીવ તેને અનુભવ કરી શકતા નથી?
(गोयमा !) गौतम ! ( जस्स णं दरिसणावरणिज्जाणं कम्माणं खओपसमे कडे भवइ, से ण असोच्चा केवलिस्स वा जाव केवलंबोहि बुझेज्जा, जस्वण दरिसणावर णिज्जाण कम्मार्ण खओवसमे णो कडे भवइ, से ण' असोचा केवलिस्स वा जाव केवलं बोहि णो बुज्झेजा, से तेण ण जाव णो बुझेजा )
श्री भगवती सूत्र : ७