Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० २०९ ३० ३१ ० १ अश्रश्वाधादिलाभनिरूपणम ६३७ गौतम ! यस्य खलु आभिनिबोधिकज्ञानावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, स खलु अश्रुत्वा केवलिनो का यावत् केवलम् आमिनियोधिकज्ञानम् उत्पादयेत् , यस्य खलु आभिनिबोधिकज्ञानावरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति, स खलु अश्रुत्वा केवलिनो वा यावत् केवलम् आभिनिवोधिकज्ञानं नो उत्पादयेत् , तत् तेनार्थेन यावत् नो उत्पादयेत् । अश्रुत्वा खलु भदन्त ! केवलिनो आभिनियोधिक ज्ञान उत्पन्न कर सकता है और कोई जीव शुद्ध आभिनिबोधिक ज्ञान उत्पन्न नहीं कर सकता है ? (गोयमा) हे गौतम ! (जस्स आभिणिबोहियनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से णं असोच्चा केवलिस्स वा जाव केवलं आभिणियोहियनाणं उप्पाडेज्जा) जिस जीव के आभिनिबोधिक ज्ञानावरणीय कर्मों का क्षयोपशम किया हुआ होता है उस जीव के केवली से अथवा यावत् केवली की पाक्षिक उपासिका से केवलिप्रज्ञप्त धर्म का श्रवण किये विना भी शुद्ध
आभिनियोधिक ज्ञान उत्पन्न हो सकता है और (जस्स णं आभिणियो. हिय नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव केवलं आभिणिबोहियनाणं नो उप्पाडेज्जा) जिस जीव के आभिनिबोधिक ज्ञानावरणीय कर्मों का क्षयोपशम किया हुआ नहीं होता है, उस जीव के केवली से या यावत् केवली की पाक्षिक उपासिका से केवली द्वारा धर्म का श्रवण किये विना शुद्ध પણ વ્યક્તિ પાસે કેવલી પ્રજ્ઞસ ધર્મનું શ્રવણ કર્યા વિના પણ કઈ જીવ શુદ્ધ આભિનિબાધિક જ્ઞાન ઉત્પન્ન કરી શકે છે અને કેઈક જીવ શુદ્ધ આમિનિબેધિક જ્ઞાન ઉત્પન્ન કરી શક્તા નથી?
(गोयमा !) गौतम (जस्स आभिणिबोहियनाणावरणिज्जाणं कम्माण खओवसमे कडे भवइ, से गं अस्रोच्चा केवलिस्स वा जाव केवलं आभिणिवोहिय नाण उप्पाडेजा) २ वे मिनिमाधिज्ञाना१२०ीय भाना क्षयोपशम કર્યો હોય છે, તે જીવ કેવલી પાસેથી અથવા તેમના પક્ષની ઉપાસિકા પર્યન્તની કઈ પણ વ્યક્તિ પાસેથી કેવલી પ્રજ્ઞપ્ત ધર્મનું શ્રવણ કર્યા વિના પણ शुद्ध मालिनिमाधि ज्ञान उत्पन्न ४२ श छ. ( जस्सणं आभिणिबोहियनाणा. वरणिजाण कम्माणं खओवसमे नो कडे भवइ, से णं असोच्चा केवलिस वा जात्र केवलं आभिणिबोहियणाण नो उप्पाडेज्जो ) ५२न्तु २ ० भामिनिमाधि જ્ઞાનાવરણીય કર્મોને ક્ષયે પશમ કર્યો હતો નથી, તે જીવ કેવલી પાસેથી અથવા કેવલીના પક્ષની ઉપાસિકા પર્યન્તની કોઈ વ્યક્તિ પાસેથી કેવલી પ્રાપ્ત ધર્મનું શ્રવણ કર્યા વિના શુદ્ધ આમિનિબેધિક જ્ઞાન પ્રાપ્ત કરી શકતા નથી,
श्री.भगवती सूत्र : ७