Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टी० ० ९७० ३१ सू. १ अनुस्वाधमादिलाभनिरूपणम् ११ क्षयोपशमः कृतो भवति, स खलु अश्रुत्वा फेवलिनो वा यावत् केवलं ब्रह्मचर्यवासम् आवसेत् , यस्य खलु चारित्रावरणीयानां कर्मणां क्षयोपशमो नौ कृतो भवति, स खलु अश्रुत्वा केवलिनो वा यावत् नो आवसेत् , तत् तेनार्थेन यावत् नो आवसेत् । अश्रुत्वा खलु भदन्त ! केवलिनो वा यावत् केवलेन संयमेन संयच्छन् ? गौतम ! कहते हैं कि कोई जीव केवली या यावत् उनके पक्ष की उपासिका से केवलिप्रज्ञप्त धर्म को सुने विना शुद्ध ब्रह्मचर्यवास धारण कर सकता है
और कोई जीव धारण नहीं कर सकता है ? (गोयमा) हे गौतम! (जस्स णं चरित्तावरणिज्जाणं कम्मार्ण खओवसमे कडे भवइ, से गं असोच्चा केवलिस्स वा जाव केवलं बंभचेरवास आवसेज्जा-जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, से णं असोचा केवलिस्स वा जाव नो आवसेज्जा, से तेणटेणं जाव नो आवसेज्जा) जिस जीव के चारित्रावरणीय कर्मों का क्षयोपशम होता है ऐसा जीव केवली से या यावत् उनके पक्ष की उपासिका से केवलिप्रज्ञप्त धर्म का श्रवण किये विना भी शुद्ध ब्रह्मचर्य वास धारण कर सकता है। और कोई जीव केवली से या यावत् उनके पक्ष की उपासिका से केवलि प्रज्ञस धर्म का श्रमण किये विना शुद्ध ब्रह्मचर्यवास धारण नहीं कर सकता है। (असोच्चाणं भंते ! केवलिस्स वा जाव केवलेणं संजमेणं
પનતની કઈ વ્યક્તિ પાસે કેવલિપ્રજ્ઞપ્ત ધર્મનું શ્રવણ કર્યા વિના શુદ્ધ બ્રહ્મ ચર્યવ્રત ધારણ કરી શકે છે અને કેઈ જીવ તે વ્રત ધારણ કરી શકતું નથી ?
(गोयमा !) 3 गौतम! (जस्स णं चरित्तावरणिज्जाण कम्माणं खओवसमे कडे भवइ, सेणं असोच्चा केवलिस वा जाव केवलं बंभचेरवासं आव सेज्जा-जस्स णं चरित्तावरणिज्जाणं कम्माण खओवसमे नो कडे भवइ, सेणं असोच्चा केवलिस्म वा जाव नो आवसेज्जा, से तेणठण जाव नो आवसेज्जा) २लना ચારિત્રાવરણીય કર્મને ક્ષયોપશમ થયેલ હોય છે, તે જીવ કેવલી પાસેથી અથવા તેમના પક્ષની ઉપાસિકા પર્યન્તની કોઈ પણ વ્યક્તિ પાસેથી કેવલિ. પ્રજ્ઞસ ધર્મનું શ્રવણ કર્યા વિના પણ શુદ્ધ બ્રહ્મચર્યવ્રતને ધારણ કરી શકે છે. પરંતુ જે જીવના ચારિત્રાવરણીય કર્મને ક્ષપશમ થયે હેત નથી, તે જીવ કેવલી પાસે અથવા તેમની ઉપાસિકા પર્યન્તની કઈ પણ વ્યક્તિ પાસે કેવલિપજ્ઞખ ધર્મનું શ્રવણ કર્યા વિના શુદ્ધ બ્રહ્મચર્યવ્રતને ધારણ કરી શકતું નથી. હે ગૌતમ તે કારણે મેં એ પ્રમાણે કહ્યું છે –
( असोच्चाणं भंते ! केवलिस वा जाव केवलेणं संजमेण संजमेज्जा ?)
श्री.भगवती सूत्र : ७