Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रचन्द्रिका ठीकाश०८३०१० ज्ञानावरणीयादिकर्मणां सम्बन्धनिरूपणम् ५४९ स्यात् कदाचित् नास्ति न भवति, किन्तु यस्य पुनर्मोहनीयं कर्म भवति तस्य ज्ञानावरणीयं कर्म नियमात् नियमतोऽस्ति भवत्येव अक्षपकस्य हि ज्ञानावरणीयं मोहनीयं चास्ति, क्षपकस्य तु मोक्षये यावत् केवलज्ञानं नोत्पद्यते तावत् ज्ञानावरणीयमस्ति, मोहनीयं तु नास्तीति भावः । गौतमः पृच्छति' जस्स णं भंते ! णाणावर णिज्जं तस्स आउयं० ? ' हे भदन्त ! यस्य खलु जीवस्य ज्ञानावरणीयं कर्म भवति, तस्य किम् आयुष्कमपि कर्म भवति ? एवं यस्य आयुष्कं कर्म भवति तस्य किं ज्ञानावरणीयमपि कर्म भवति ? भगवानाह - ' एवं जहा वेयणिज्जेण समं भयंता आउणत्रि समं भाणियन्त्रं, एवं नामेण वि, एवं गोएण त्रि समं ' जीव अक्षपक है उस के तो ज्ञानावरणीय और मोहनीय ये दोनों कर्म साथ २ रहते हैं परन्तु जो क्षपक जीव होता है उसके मोह का क्षय हो जाने पर भी जबतक केवलज्ञान उत्पन्न नहीं होता है तबतक उसके ज्ञानावरणीय कर्म का सद्भाव तो रहता ही है अतः ज्ञानावरणीय के सद्भाव में मोहनीय के सद्भाव की भजना कही गई है।
अब गौतमस्वामी प्रभु से ऐसा पूछते हैं - ( जस्स णं भंते ! णाणावरणिज्जं तस्स आउयं ० ) हे भदन्त ! जिस जीव के ज्ञानावरणीय कर्म का सद्भाव पाया जाता है, उस जीव के क्या आयुष्य कर्म का भी सद्भाव पाया जाता है, और जिस जीव के आयुष्य कर्म का सद्भाव पाया जाता है उस जीव के क्या ज्ञानावरणीय कर्म का भी सद्भाव पाया जाता है ? इसके उत्तर में प्रभु कहते हैं ( एवं जहा वेयणिज्जेण समं भणियं तहा आउएण वि समं भाणियव्वं, एवं नामेण वि, एवं गोएण वि स ) हे गौतम! इस विषय में ऐसा उत्तर जानना चाहिये
પરંતુ જે ક્ષપક જીવ હાય છે, તેના મેાહનીય કનેા ક્ષય થવા છતાં પણ જ્યાં સુધી તેને કેવળજ્ઞાન ઉત્પન્ન થતું નથી, ત્યાં સુધી તેને જ્ઞાનાવરણીય કના તે સદ્ભાવ જ રહે છે. તે કારણે જ્ઞાનાવરણીયના સદ્ભાવ હોય ત્યારે મેહુ નીયના વિકલ્પે સદૂભાવ કહ્યો છે.
डवे गौतम स्वाभी महावीर अलुने सेवा प्रश्न पूछे छे - ( जस्स र्ण भते ! णाणावर णिज्ज', तरस आउयं इत्यादि ) हे लन्त ! ने मां ज्ञाना વરણીય કના સદૂભાવ હાય છે, તે જીવમાં શું આયુષ્ય કમના સદ્ભાવ ાય છે ? અને જે જીવમાં આયુષ્ય કા સદ્દભાવ હાય છે, તે જીવમાં શું જ્ઞાનાવરણીય કર્મીને સદ્ભાવ હાય છે ?
भडावीर अलुना उत्तर - ( एवं जहा पण विसमं भाणियव्वं, एवं नामेण षि
श्री भगवती सूत्र : ৩
वेयणिज्जेण समं भणियं, तहा आउएवं गोपण वि समं ) डे गौतम !