Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
भगवतीस्त्रे व्यानि । गौतमः पृच्छति-'सिद्धे णं भंते ! किं पोग्गली, पोग्गले ? ' हे भदन्त ! सिद्धः खलु किं पुद्गली, किंवा पुद्गल इति व्यपदिश्यते ? भगवानाह-'गोयमा! नो पोग्गली, पोग्गले' हे गौतम ! सिद्धः खलु नो 'पुद्गली' इति व्यपदिश्यते तस्येन्द्रियायभावात् अपि तु 'पुद्गलः' इत्येव व्यपदिश्यते तज्जीवस्यापि पुद्गलसंज्ञकत्वात् । गौतमस्तत्र कारणं पृच्छति-' से केणटेणं भंते ! एवं वुच्चइ जाव पोग्गले १ ' हे भदन्त ! तत् केनार्थेन एवमुच्यते-यावत् सिद्धः खलु नो पुद्गली, अपितु पुद्गल इति ? । भगवान् तत्र कारणमाह-'गोयमा ! जीवं पडु
च' हे गौतम ! जीवं प्रतीत्य-आश्रित्य स्वजीवापेक्षया इत्यर्थः सिद्धः पुद्गल किन्तु जिन जीवों के जितनी इन्द्रियां हो उतनी इन्द्रियों की वहां अपेक्षा लेकर उनमें "पुद्गली" होने का कथन करना चाहिये। ___अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-(सिद्धे णं भंते ! किं पोग्गली, पोग्गले ) हे भदन्त ! सिद्ध जीव क्या पुद्गली कहे जाते हैं या पुद्गल कहे जाते हैं ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम! (नो पोग्गली पोग्गले) सिद्ध पुद्गली नहीं कहे जाते हैं किन्तु पुद्गल कहे जाते हैं। पुद्गल नहीं कहलाने का कारण उनमें पौगलिक इन्द्रियों के सद्भाव होने का अभाव है। तथा सिद्ध जीव भी पुद्गल संज्ञा वाला है इसलिये वह स्वजीवापेक्षा से पुद्गल कहा जाता है । इसी बात को गौत. मस्वामी प्रभु से ऐसा पूछते हैं-(से केणटेणं भंते ! एवं बुच्चइ जाव पोग्गले) हे भदन्त ! ऐसा आप किस कारण से कहते हैं-(गोयमा) हे જીવોને પાંચ ઈન્દ્રિયની અપેક્ષાએ પુલી કહેવા જોઈએ નહીં, પણ જેને જેટલી ઈન્દ્રિયો હોય તેટલી ઇન્દ્રિયની અપેક્ષાએ તેમને પુલી કહેવા જોઈએ.
गौतम स्वाभाना प्रश्न-(सिद्धे णं भाते ! कि पोग्गली, पोग्गले १ ) 3 ભદન્ત ! સિદ્ધ જીવને પુદ્ગલી કહી શકાય કે પુદ્ગલ કહી શકાય ?
महावीर प्रभुन। उत्तर-“ गोयमा !" गौतम ! " नो पोग्गली, पोग्गले" सिद्ध छपने पुरी ही शाय नडी, ५ पुस ४डी शय छे. તેમને પુદ્ગલી નહીં કહેવાનું કારણ એ છે કે તેમનામાં પૌલિક ઈન્દ્રિયને સદૂભાવ હોતું નથી. તથા સિદ્ધ જીવ પણ પુલ સંજ્ઞાવાળે છે, તે કારણે સ્વછવાપેક્ષાએ તેને પુદ્ગલ કહીં શકાય છે. એજ વાત સૂત્રકાર ગૌતમ સ્વામીના પ્રશ્ન અને મહાવીર પ્રભુના ઉત્તર દ્વારા પ્રકટ કરે છે–
___ गौतम स्वामीन। प्रल-(से केणटेणं भंते ! एवं वुच्चइ जाव पोग्गले) હે ભદન્ત ! આપ શા કારણે એવું કહે છે કે સિદ્ધ પુલી નથી, પુલ છે?
श्री.भगवती सूत्र : ७