Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०८उ० १०सू०८ जीवादीनां पुद्गलपुद्गलिविचारः ५६५ नियमात् नियमतोऽस्ति । तदेवमष्टानामपि कर्मणां परस्परं भजनया नियमतश्च सर्वे अष्टाविंशतिः विकल्पा भवन्ति २८ । तत्र ज्ञानावरणीयेन सप्त ७, दर्शनावरणीयेन षट्६, वेदनीयेन पञ्चर, मोहनीयेन चत्वारः ४, आयुष्येण त्रयः ३, नाम्ना द्वौ २, गोत्रेण एकः १ इति ७+६+६+४+३+२+१=२८ योगः अष्टाविंशतिः ॥ मू० ७ ॥
जीवस्य पुद्गलादिवक्तव्यता । पूर्वोक्तस्य कर्मणः पुद्गलात्मकतया तदधिकारात् तद्वक्तव्यतामाह'जीवे णं भंते !' इत्यादि।
मूलम्-जीवे णं भंते ! किं पोग्गली, पोग्गले ? गोयमा ! जीवे पोग्गली वि । पोग्गले वि, से केणट्रेणं भंते ! एवं वुच्चइ जीवे पोग्गली वि, पोग्गले वि ? गोयमा ! से जहा नामए छत्तेणं छत्ती दंडेणं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी, एवामेव गोयमा ! जीवे वि सोइंदिय-चक्खिदिय-घाणिदियजिभिदिय फासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले से तेणटेणं गोयमा ! एवं वुच्चइ जीवे पोग्गली वि, पोग्गले वि । नेरइए णं भंते ! किं पोग्गली, पोग्गले ? एवं चेत्र एवं लिये गोत्र कर्म के साथ अन्तरायकर्म की भजना कही गई है। इस तरह आठों कर्मों के भजना से और नियम से-भजना की अपेक्षा से
और नियम की अपेक्षा से-सब २८ विकल्प होते हैं। जैसे ज्ञानावरणीय के ७, दर्शनावरणीय के ६, वेदनीय के ५, मोहनीय के ४, आयु के ३, नाम के दो और गोत्र का एक इस तरह से ये सब २८ विकल्प मिलकर हो जाते हैं। सू७॥ પરન્તુ કેવલીમાં ગોત્રકર્મને સદભાવ હોવા છતાં અંતરાય કમને અભાવ જ હોય છે. તે કારણે ગોત્રકર્મની સાથે અંતરાય કમને વિકલ્પ સમાવ કહે વામાં આવ્યું છે. આ રીતે આઠે કર્મોના વિકલ્પની અપેક્ષાએ તથા નિયમથી જે ૨૮ વિકલપ થાય છે તેનું પ્રતિપાદન અહીં પૂરું થાય છે. જ્ઞાનાવરણીયના ७, ४शना२णीयन ६, वहनीयना ५, माडनीयन। ४, मायुन। 3, नामना २ અને ગેત્રને ૧ વિકલ્પ મળીને કુલ ૨૮ વિકલ્પોનું અહીં પ્રતિપાદન કરવામાં આવ્યું છે. જે સત્ર 9 મે
श्री.भगवती सूत्र : ७