Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४८
भगवती सूत्रे
भावः । गौतमः पृच्छति -' जस्स णं भंते ! नाणावरणिज्जं तस्स मोहणिज्जं, जस्स मोहणिज्जं तस्स नाणावर णिज्जं ? ' हे भदन्त ! यस्य खलु जीवस्य ज्ञानावरणीयं कर्म भवति तस्य किं मोहनीयमपि कर्म भवति एवं यस्य जीवस्य मोहनीयं कर्म भवति तस्य किं ज्ञानावरणीयमपि कर्म भवति ? भगवानाह - गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अस्थि, सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणावरणिज्जं नियमा अस्थि' हे गौतम ! यस्य जीवस्य ज्ञानावरणीयं कर्म भवति, तस्य मोहनीयं कर्म स्यात् कदाचित् अस्ति भवति,
"
अब गौतमस्वामी प्रभु से ऐसा पूछते हैं (जस्स णं भंते! नाणावरणिज्जं तस्स मोहणिज्जं, जस्स मोहणिज्जं तस्स नाणावरणिज्जं ) हे भदन्त ! जहां पर ज्ञानावरणीय का सद्भाव होता है क्या वहां मोहनीय का भी सद्भाव होता है, और जहां मोहनीय का सद्भाव होता है वहां क्या ज्ञानावरणीय का भी सद्भाव होता है ? इसके उत्तर में प्रभु कहते हैं - ( गोयमा ) हे गौतम! ( जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अस्थि, सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणाafrri नियम अस्थि ) जिस जीव के ज्ञानावरणीय कर्म का सद्भाव होता है उस जीव के मोहनीय होता भी है और नहीं भी होता है परन्तु जिस जीव के मोहनीय होता है उस जीव के नियम से ज्ञानावरणीय कर्म होता है. ऐसा नियम है। तात्पर्य कहने का ऐसा है कि जो
गौतम स्वाभीनो प्रश्न - (जस्स णं भंते ! नाणावर णिज्ज' तस्स मोहणिज्ज', जस्स मोहणिज्ज' तस्स नाणावर णिज्ज ? ) हे लहन्त ! के भवमां ज्ञानावरणीय કને સદ્ભાવ હોય છે, તે જીવમાં શું મેાહનીય ક'ના સદ્ભાવ હાય છે ? અને જે જીવમાં માહનીય કના સદ્દભાવ હાય છે, તે જીવમાં શું જ્ઞાનાવરણીય કના સદૂભાવ હાય છે ?
महावीर प्रभुना उत्तर - ( गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिज्ज' सिय अस्थि, सिय नत्थि, जस्स पुण मोहणिज्ज तस्स नाणावरणिज्ज' नियमा अत्थि ) हे गौतम! ? लवमां ज्ञानावरणीय उनी सहभाव होय छे, ते જીવમાં માહનીય કા સદ્ભાવ કયારેક હાય પણ છે અને કયારેક નથી પણ હાતા. પરન્તુ જે જીત્રમાં મેહનીય કનેા સદ્ભાવ હોય છે, તે જીમાં જ્ઞાનાવરણીય કના પણ અવશ્ય સદ્ભાવ હોય છે.
આ કથનનું તાત્પર્ય એ છે કે જે જીવ અક્ષપક હોય છે, તે જીવમાં તે જ્ઞાનાવરણીય અને મેહનીય, એ બન્ને કર્મોનેા એક સાથે સદ્ભાવ હાય છે,
श्री भगवती सूत्र : ৩