Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीकाश०८३०१० ज्ञानावरणीवादिकमणां सम्बन्धनिरूपणम् ५४७ णीयं कर्म भाति तस्य किं वेदनीयमपि कर्म भवति, ? एवं-यस्य जीवस्य वेद. नीयं कर्म भवति तस्य किं ज्ञानावरणीयमपि कर्म भवति ? भगवानाह-गोयमा ! जस्स नाणावरणिज्जं तस्स वेयणिज्ज नियमा अस्थि, जस्स पुण वेयणिज्जं तस्स णाणावरणिज्ज सिय अत्यि, सिय नत्थि,' हे गौतम ! यस्य खलु जीवस्य ज्ञानावरणीयं कर्म भवति तस्य वेदनीयं कर्म नियमात् नियमतोऽस्ति भवत्येव, किन्तु यस्य पुनर्जीवस्य वेदनीयं कर्म भवति तस्य ज्ञानावरणीयं कर्म स्यात् कदाचित् अस्ति भवति, स्यात् कदाचित् नास्ति न भवति तत्र अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु केवलं वेदनीयमस्ति ज्ञानावरणीयं नास्तीति जीव के क्या वेदनीयकर्म का भी सद्भाव होता है, और जिस जीव के वेदनीयकर्म का सद्भाव होता है, उस जीव के क्या ज्ञानावरणीयकर्म का भी सद्भाव होता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम! (जस्स नाणावरणिज्जं तस्स वेयणिज्ज नियमा अस्थि, जस्स पुण वेयणिज्जं तस्स णाणावरणिज्जं सिय अस्थि सिय नत्थि) जिस जीव के ज्ञानावरणीयकर्म का सद्भाव होता है उस जीव के नियम से वेदनीयकर्म का सद्भाव होता है । परन्तु वेदनीय के सद्भाव में ज्ञानावरणीयकर्म का सद्भाव अवश्यंभावी नहीं है। क्यों कि केवलज्ञानी मनुष्य के वेदनीयकर्म का सद्भाव तोरहता है पर यहां ज्ञानावरगोय. कर्म का सद्भाव नहीं होना है तथा केवलिभिन्न आत्माओं में वेदनीय के साथ ज्ञानावरणोयकर्म का सद्भाव पाया जाता है। इसीलिये सूत्र. कारने वेदनीय के साथ ज्ञानावरणीयकर्म की भजना कही है। અને જે છમાં વેદનીય કમને સદ્ભાવ હોય છે, તે જીવમાં શું જ્ઞાનાવરણીય કમને સદૂભાવ હોય છે ?
__ मडावीर प्रभुने। उत्तर-" गोयमा ! " गौतम ! (जस्स नाणावरणिज्ज तस्स वेयणिज्ज नियमा अस्थि, जस्स वेयणिज्ज', तस्स नाणावरणिज्ज' सिय अस्थि सिय नस्थि) २ मा ज्ञानावरणीय भनी समाप हाय छ, त જીવમાં વેદનીય કર્મને પણ અવશ્ય સદૂભાવ હોય છે. પરંતુ જે જીવમાં વેદનીય કર્મને સદ્ભાવ હોય છે, તે જીવમાં જ્ઞાનાવરણીય કર્મને અવશ્ય સદૂભાવ હેય છે, એવું નથી, કયારેક તે જીવમાં જ્ઞાનાવરણીય કર્મને સદૂભાવ હોય છે અને કયારેક અભાવ પણ હોય છે. કારણ કે કેવળજ્ઞાની મનુષ્યમાં વેદનીય કર્મને સદ્ભાવ રહેતું નથી. કેવળજ્ઞાની સિવાયના મનુષ્યમાં વેદનયની સાથે જ્ઞાનાવરણીય કર્મને પણ સદ્દભાવ હોય છે. તે કારણે સૂત્રકારે હિનીય કર્મની સાથે જ્ઞાનાવરણીય કર્મને સદૂભાવ વિકલ્પ બતાવ્યું છે,
શ્રી ભગવતી સૂત્ર : ૭