Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०८उ. १० ज्ञानावरणीयादिकमणां सम्बन्धनिरूपणम् ५५३ दर्शनावरणीयादिभिः सप्तभिः कर्मभिः समं भणितं तथा दर्शनावरणीयमपि कर्म उपरिमैः उपरिनिर्दिष्टै; वेदनीयादिमिः षइभिः कर्मभिः समं भणितव्यम् , यावत्वेदनीयेन, मोहनीयेन, आयुष्केण, नाम्ना, गोत्रेण, आन्तरायिकेण सममित्यर्थः २। एवं चायं दर्शनावरणीयकर्मणो गमो ज्ञानावरणीयकर्म गमसमान एव बोध्यः, स च प्रतिपादित एव । अथ वेदनीयं कर्म शेषैः पञ्चभिः सह प्ररूपयितुमाह'जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज्ज, जस्स मोहणिज्नं तस्स वेयणिज्जं?' गौतमः पृच्छति-हे भदन्त ! यस्य खलु जीवस्य वेदनीयं कर्म भवति, तस्य किं मोहनीयमपि कर्म भवति ? एवं यस्य मोहनीयं कर्म भवति तस्य किं वेदनीयमपि कर्म भवति ? भगवानाह-'गोयमा ! जस्स वेयणिज्जं तस्स मोहणिज्ज, सिय अत्थि, रणीय आदि सात कर्मों के साथ कहा गया है, उसी तरह से दर्शनावरणीय कर्मको भी ऊपरके वेदनीय आदि अन्तरायान्त६ कर्मों के साथ कहना चाहिये। इस तरह दर्शनावरणीय कर्म का यह गम ज्ञानावरणीय कर्म के गम जैसा ही है ऐसा जानना चाहिये। यह कैसा है ? सो यह ऊपर कहा ही जा चुका है। ___अब सूत्रकार वेदनीय कर्म की प्ररूपणा शेष पांच कर्मों के साथ करते हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है-(जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज्जं, जस्स मोहणिज्जं तस्स वेयणिज्ज) हे भदन्त ! जिस जीव के वेदनीय कर्म का सद्भाव पाया जाता है क्या उस जीव के मोहनीय कर्म का भी सद्भाव पाया जाता है ? और जिस जीव के मोहनीय कर्म का सद्भाव पाया जाता है क्या उस जीव के वेदनीय कर्म का भी सद्भाव पाया जाता है ? इसके उत्तर में प्रभु कहते हैंસાથેના સદ્દભાવ વિષયક કથન કરવામાં આવ્યું છે, એ જ પ્રમાણે દર્શનાવરણીય કર્મની સાથે પણ વેદનયથી અન્તરાય પર્યતન કમેનું કથન સમજવું. આ રીતે દર્શનાવરણીય કર્મના અન્ય છ કર્મો સાથેના સંબંધ વિષયક આલાપકો જ્ઞાનાવરણીય સાથેના તેમના સંબંધ વિષયક આલાપક જેવાજ છે એમ સમજવું. જ્ઞાનાવરણીય સાથેના તેમના સંબંધનું કથન તે આગળ આપવામાં આવ્યું જ છે.
હવે સૂત્રકાર વેદનીય કર્મની પ્રરૂપણા બાકીનાં પાંચ કર્મો સાથે કરે છે.
गौतम स्वाभानी प्रश्न-(जस्व णं भंते ! वेयणिज्ज तस्स मोहणिज्ज', जस्स मोहणिज्ज तस्स वेयणिज्ज) 3 महन्त ! २ मा वहनीय भना સભાવ હોય છે, તે જીવમાં શું મેહનીય કર્મનો પણ સદૂભાવ હોય છે ? અને જે જીવમાં મેહનીય કર્મનો સદ્દભાવ હોય છે, તે જીવમાં શું વેદનીય કર્મને પણ સદૂભાવ હેય છે? भ७०
श्री.भगवती सूत्र : ७