Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५००
भगवती सूत्रे
द्रव्यं च गुणपर्याययोगि, द्रव्यप्रदेशश्व द्रव्यावयवरूपोऽपि वर्तते ५ ! ' उदाहुद च दव्वदेसाय ६ ' उताहो अथवा स किं द्रव्यश्च द्रव्यपदेशाथ वर्तते ? ' उदाहु दव्वाई च दव्वदेसे य ७' उताहो किं वा स द्रव्याणि च द्रव्यदेशश्च वर्तते ७? ' उदाहु दव्वाई च दव्वदेसा य८ ? 'उताहो' अथवा स परमाणुरूपः पुद्गलास्तिकायप्रदेशः किं द्रव्याणि च द्रव्यप्रदेशाश्च वर्तते ?, इत्येवं सर्वैरष्टविकल्पैः प्रश्नः, तत्र प्रथम प्रश्नद्वयोक्त विकल्पद्वयं स्वीकुर्वन् शेषान् षड् विकल्पान् प्रत्याचक्षाणो भगवानाह - ' गोयमा ! सिय दव्वदेसे, ' हे गौतम! स परमाणुरूपः पुद्गलास्तिकायप्रदेशः स्यात् कदाचित् द्रव्यान्तरासम्बन्धे सति गुणपर्याययोगिरूपं द्रव्यं स्यात् स्यात् कदाचित्तु द्रव्यान्तरसम्बन्धे सति द्रव्यावयवरूपो द्रव्यदेशः स्यात्,
,
77
योगी है, और द्रव्य का अवयवरूप भी है ५, "उदाहु दव्वं दव्वदेसे य ६ " अथवा क्या वह स्वयं एक द्रव्यरूप भी है और द्रव्य का अनेक अवयवरूप भी है ? उदाहु " दव्वाई य दव्वदेसे य ७ अथवा क्या वह अनेक द्रव्यरूप भी है और एक प्रदेशरूप भी है ? “ उदाहु दवाई यदव्वदेसाय अथवा वह अनेक द्रव्यरूप भी है और अनेक प्रदेशरूप भी है ? इस प्रकार से ये सब आठ विकल्प एक पुङ्गलास्तिकायप्रदेश के विषय में किये गये हैं । इनमें से प्रथम प्रश्न द्वय उक्त विकल्प द्वय को स्वीकार करते हुए प्रभु शेष ६ विकल्पों को स्वीकार नहीं करते हैं - इसी बात को वे (गोयमा ! सिय दव्वं सिय दव्बदेसे ) इस सूत्रपाठ द्वारा स्पष्ट करते हैं - कहते हैं हे गौतम! पुङ्गलास्तिकाय का एक परमाणु रूप प्रदेशकथंचित् द्रव्यरूप है और कथंचित् द्रव्यप्रदेशरूप है। इसका अवयव ३५ छे ? “ उदाहु दव्त्र दव्वदेसा य અથવા શું તે સ્વય એક द्रव्य३५ पशु छे भने द्रव्यना भने मवयव३५ पशु छे ? " ( उदाहु दव्वाई य दव्वदे सेय " अथवा શું તે અનેક દ્રવ્યરૂપ છે અને એક પ્રદેશરૂપ પણ છે ?” उदा - दव्वा च दव्वदेखा य " અથવા “ શું તે અનેક દ્રવ્યરૂપ પણ છે અને અનેક પ્રદેશરૂપ પણ છે ? '’ આ રીતે એક પુદ્ગલાસ્તિકાયના વિષયમાં આઠ વૈકલ્પિક પ્રશ્નો પૂછવામાં આવ્યા છે. આ આઠે વિકામાંથી પહેલા એ પ્રશ્નોમાં જે વિકલ્પે બતાવવામાં આવ્યા છે તેમને સ્વીકાર કરવામાં આવ્યા छे. मेन वात सूत्रारे नीथेना उत्त२३५ सूत्र द्वारा व्यस्त उरी छे - ( गोयमा ! सिय दव्व ं, सिय दव्बदेसे " हे गौतम! युद्धसास्तियनो मे प्रदेश अयारे દ્રવ્યરૂપ હાય છે અને કયારેક દ્રવ્યદેશરૂપ હોય છે. આ કથનનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે. જ્યારે તે પુદ્ગલાસ્તિકાયના એક પ્રદેશ સ્વત′′ત્ર રહે છે કેાઈ દ્રવ્યની સાથે મળતા નથી ત્યારે તે સ્વયં ( પાતે) ગુણુપર્યાયથી તે યુક્ત રહે.
"
"L
66
ܐ
श्री भगवती सूत्र : ৩
(6