Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
En:-
Bas
মনকি ীক্ষা স্থাভেo৭ লাষ আলিফ লঘনি ২০ पुनरान्तरायिकं तस्य आयुष्कं नियमात् ५ । यस्य स्खलु भदन्त ! नाम तस्य गोत्रम् , यस्य खलु गोत्रं तस्य खलु नाम ? पृच्छा, गौतम ! यस्य खलु नाम तस्य खलु नियमात् गोत्रम् , यस्य खलु गोत्रं तस्य नियमात् नाम, द्वे अपि एते परस्परं नियमात् । यस्य खलु भदन्त ! नाम तस्य आन्तरायिकम् , यस्य आन्तरायिकं तस्य नाम ? पृच्छा, गौतम ! यस्य नाम तस्य आन्तरायिकम् स्यादस्ति, इयं सिय अस्थि सिय नस्थि ) जिस जीव के आयुः कर्म है उसे अन्त. राय कर्म अवश्य हो ऐसा नियम नहीं है उसके वह हो भी और न भी हो। परन्तु (जस्स पुण अतराइयं तस्स आउयं नियमं अत्थि) जिस जीव के अन्तराय कर्म है उस जीव के आयु कर्म नियम से है ५। (जस्स ण भंते ! णामं तस्स गोयं, जस्स णं गोयं तस्स णं नामं पुच्छा) हे भदन्त ! जिस जीव के नामकर्म है उस जीव के क्या गोत्र कर्म है ? और जिस जीव के गोत्र कर्म है उस जीव के क्या नामकर्म है ? (गोयमा) हे गौतम ! (जस्स णं णामं, तस्स णं नियमा गोयं जस्स गं गोय तस्स नियमा णाम, गोयमा ! दो वि एए पगेप्परं नियमा अस्थि) जिस जीव के नामकर्म है, उस जीव के नियम से गोत्र कम हैं और जिस जीव के गोत्रकर्म है उस जीव के नियम से नाम-कर्म है-क्यों कि ये दोनों कर्म परस्पर में एक दूसरे के साथ नियम से रहते हैं। (जस्स णं भंते ! णामं तस्स अन्तराइयं, जस्स अन्तराइयं तस्स णाम
આયુષ્ય કર્મને સદૂભાવ હોય છે, તે જીવમાં અંતરાય કમને સદૂભાવ હોય छ ५ म। भने नयी ५९५ डोतो. ५२न्तु ( जस्स पुण अंतराइयं तस्स आउयं नियम अस्थि ५) २ मा मतराय भने सहमा हाय छ, ते भां मायुष्य भनी अवश्य समाप डाय छे. ( जस्स णं भंते ! णामं तस्स गोयं, जस्स गोयं तस्स णं नामं पुच्छा ) 3 महात! २ मा नाममा सभाप હેાય છે, તે જીવમાં શું ગોત્રકર્માને સદ્દભાવ હોય છે ? અને જે જીવમાં ગેત્રકર્મને સદૂભાવ હોય છે, તે જીવમાં શું નામકર્મને સદૂભાવ હોય છે?
(गोयमा ! ) 3 गौतम ! " जस्स ' नाम, तस्स णं नियमा गोय, जरस णं गोयं तस्त्र नियमा णाम, गोयमा ! दो वि एए परोप्पर नियमा) જે જીવમાં નામકર્મને સદૂભાવ હોય છે, તે જીવમાં નેત્રકમને સદ્દભાવ અવશ્ય હોય છે. અને જે જીવમાં ગોત્રકમને સદભાવ હોય છે, તે જીવમાં નામકર્મને પણ અવશ્ય સભાવ હોય છે, કારણ કે આ બે કર્મો અવશ્ય એકબીજાની સાથે જ રહે છે.
શ્રી ભગવતી સૂત્ર : ૭