Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी००८ ३०१० ज्ञानावरणीयादिकर्मणां सम्बन्धनिरूपणम् ५३७
,
अस्ति, यस्य पुनर्वेदनीयं तस्य ज्ञानावरणीयं स्यात् अस्ति, स्यात् नास्ति । यस्य खलु भदन्त ! ज्ञानावरणीयं तस्य मोहनीयं यस्य मोहनीयं तस्य ज्ञानावरणीयम् ? गौतम ! यस्य ज्ञानावरणीयं तस्य मोहनीयं स्यात् अस्ति, स्यात् नास्ति, यस्य पुनर्मोहनीयं तस्य ज्ञानावरणीयं नियमात् अस्ति । यस्य खलु भदन्त ! ज्ञानावरणीयं,
हे भदन्त ! जिस जीव के ज्ञानावरणीय कर्म है क्या उस जीव के वेदनीय कर्म है और जिसजीव के वेदनीय कर्म है उस जीव के क्या ज्ञानावरणीयकर्म है ? ( गोयमा) हे गौतम! (जस्स नाणावर णिज्जं तस्स वेयणिज्जं नियमा अस्थि जस्स पुणवेयणिज्जं तस्स नाणावरणिज्जं सिय अस्थि सिय नस्थि) जिस जीव के ज्ञानावरणीयकर्म है उस जीव के तो नियम से वेदनीय कर्म है और जिस जीव के वेदनीय कर्म है उस जीव के ज्ञानावरणीयकर्म है भी और नहीं भी है। (जस्स णं भंते! नाणावर णिज्जं तस्स मोहणिज्जं जस्स मोहणिज्जं तस्स नाणावरणिज्जं ) हे भदन्त ! जिस जीव के ज्ञानावरणीयकर्म है उस जीव के क्या मोहनीय कर्म है और जिस जीव के मोहनीय कर्म है उस जीव के क्या ज्ञानावरणीयकर्म है ? ( गोयमा ) हे गौतम! ( जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अस्थि, सियनत्थि, जस्स पुणमोहणिज्जं तस्स नाणावर णिज्जं नियमा अस्थि) जिस जीव के ज्ञानावरणीयकर्म है उस
સદ્ભાવ હાય છે, તે જીવમાં શું વેદનીય કા પણ સદૂભાવ હાય છે ? તથા જે જીવમાં વેદનીય કર્મના સદ્દભાવ હોય છે, તે જીવમાં શું જ્ઞાનાવરણીય ક્રના પશુ સદ્ભાવ હોય છે ?
( गोयमा ! जस्स नाणावरणिज्ज तस्स्र वेयणिज्ज' नियमा अत्थि, जस्स वेयणिज्ज तस्स नाणावर णिज्ज सिय अस्थि, सिय नत्थि ) हे गौतम! ? જીવમાં જ્ઞાનાવરણીય કના સદ્ભાવ હોય છે, તે જીવમાં વેદનીય કર્મોના અવશ્ય સભાવ હોય છે. અને જે જીવમાં વેદનીય ક`ને સદ્ભાવ હોય છે, તે જીવમાં જ્ઞાનાવરણીય કા સદૂભાવ હોય છે પણ ખરા અને નથી પણ હાતા. (जस्स णं भ'ते ! नाणावरणिज्ज तस्स मोहणिज्ज्ञ, जर मोहणिज्जं तरल नाणावर • णिज्जं ) डेलहन्त ! ने मां ज्ञानावरणीय उनी सद्भाव होय छे, ते मां શું માહનીય કમ ના સદ્ભાવ હોય છે ? અને જે જીવમાં મેહનીય ક્રમ ના સદ્દભાવ હાય છે, તે જીવમાં શું જ્ઞાનાવરણીય કા
સદ્ભાવ હાય છે ?
( गोयमा ! ) हे गौतम! (जस्स नाणावर णिज्जं तस सिय नत्थि, जम्स पुण मोहणिज्जं तस्स नाणावर णिज्ज' भ ६८
श्री भगवती सूत्र : ৩
मोहणिज्जं सिय अस्थि,
नियमा
अत्थि ) ने