Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयधन्द्रिका टी० श०८७०१० शानावरणीयादिकर्मणां सम्बन्धनिरूपणम् ५३९ वरणीयम् उपरिमैः सप्तभिः कर्मभिः समं भणितं तथा दर्शनावरणीयमपि उपरिमैः षभिः कर्मभिः समं भणितव्यम् , यावत् आन्तरायिकेण २ । यस्य खलु भदन्त ! वेदनीयं तस्य मोहनीयं, यस्य मोहनीयं तस्य वेदनीयम्? गौतम! यस्य वेदनीयं तस्य मोहनीयं स्यात् अस्ति,स्यात् नास्ति, यस्य पुनर्मोहनीयं तस्य वेदनीयं नियमात् अस्ति। जीव के क्या वेदनीय कर्म है ? और जिस जीव के वेदनीय कर्म है उस जीव के क्या दर्शनावरणीय कर्म है ? (जहा नाणावरणिज्ज उवरिमेहि सत्तहिं कम्मेहि समं भणियं, तहा दरिसणावरणिज्ज पि उवरिमेहि छहि कम्मेहि समं भाणियव्वं जाव अंतराइएणं २) हे गौतम ! जिस तरह से ज्ञानावरणीय कर्म का संबंधरूप कथन ऊपर के सात कर्मों के साथ किया गया है उसी तरह से दर्शनावरणीय कर्म का भी संबंध कथन ऊपर के छह कर्मों के साथ कर लेना चाहिये । यावत् अन्तराय के साथ इसी तरह से कहना चाहिये (जस्म णं भंते ! वेयणिज्जं तस्स मोहणिज्जं जस्स मोहणिज्जं तस्स वेयणिज्ज) हे भदन्त ! जिस जीव के वेदनीय कर्म है उस जीव के क्या मोहनीय कर्म है और जिस जीव के मोहनीय कर्म है उस जीव के क्या वेदनीय कर्म है ? (गोयमा) हे गौतम ! (जस्स वेणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स वेयणिज्ज नियमा अस्थि ) जिस जीव के ભાવ હોય છે, તે જીવમાં શું વેદનીય કમને સદૂભાવ હોય છે? અને જે જીવમાં વેદનીય કર્મને સદ્ભાવ હોય છે, તે જીવમાં શું દર્શનાવરણીય કર્મને सदलाव डाय छ ? (जहा नोणावरणिज्ज उवरिमेहिं सत्तहिं कम्मेहि समं भणियं. तहा दरिसणावरणिज्ज पि उवरिमेहि छहि कम्मेहि समं भागियव्वं जाव अंत. राइएण २) ३ गौतम! 6५२नसात भी सायना ज्ञानावरणीय भना સંબંધ વિષયક કથન કરવામાં આવ્યું છે, એજ પ્રમાણે ઉપરના છ કર્મો સાથેના (વેદનીયથી અન્તરાય પર્યન્તના છ કર્મો સાથેના) દર્શનાવરણીય કર્મના સંબંધ વિષયક કથન પણ સમજવું.
(जस्स णं भंते ! वेयणिज्ज तस्स मोहणिज्ज', जस्स मोहणिज्ज तस वेयणिज्ज १) महन्त ! २ मा वहनीय भनी सइमा डाय छे, ते જીવમાં શું મોહનીય કર્મને સદૂભાવ હોય છે ? અને જે જીવમાં મેહનીય કર્મને સદભાવ હોય છે, તે જીવમાં શું વેદનીય કર્મને સદૂભાવ હોય છે ?
(गोयमा !) गीतम! ( जस्स वेयणिज्ज तस्स मोहणिज्ज सिय अस्थि सिब नस्थि, जस्स पुण मोहणिज्ज तस्स वेषणिज नियमा अस्थि) २
શ્રી ભગવતી સૂત્ર: ૭