Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवद्रिका टीका श८ ३.८ खू. ४ सांप रायिक कर्मबन्धस्वरूपनिरूपणम् ९१ अनादिकम् अपर्यवसितं बध्नाति १४, इति चतुर्भङ्गया प्रश्नः कल्पनीयः, ' भगवानाह - ' गोयमा ! साइयं वा सपज्जवसियं बंधइ ' हे गौतम | सांम्परायिकं कर्म प्रथमभङ्गगतं सादिकं वा सपर्यवसितं बध्नाति 'अणाइयं वा सपज्जवसियं बंधइ ' अनादिकं वा सपर्यवसितं तृतीयभङ्गगतं बध्नाति, ' अणाइयं वा अपज्जवसियं बंधइ' अनादिकं वा अपर्यवसितं चतुर्थभङ्गगतं बध्नाति, किन्तु ' णो चेव णं साइयं अपज्जवसियं बंध' नो चैव खलु साम्परायिकं कर्म द्वितीयभङ्गगतं सादिकम् अपर्यवसितं बध्नाति तथा च उपशान्तमोहत्वात्मच्युतः पुनरुपमें बांधता है ? या अनादि अपर्यवसितरूप में बांधता है? इसी प्रकार से जिसे ऐर्यापथिक कर्मबन्ध के विषय में पहिले चतुर्भगी को लेकर प्रश्न किये गये हैं- उसी प्रकार से यहां पर भी ये प्रश्न किये गये हैं । इसके उत्तर में प्रभु कहते हैं - (गोयमा) हे गौतम! ( साइयं वा सपज्जवसियं बंधइ) जीव सांपरायिक कर्म का बंध करता है - वह या तो सादि सपर्यवसितरूप से करता है ( अणाइयं वा अपज्जवसियं बंधह ) अथवा अनादि अपर्यवसितरूप से करता है, (अणाइयं सपज्जवसियं बंध) या अनादि सपर्यवसित रूप से करता है ? परन्तु ( णो वेव णं साइयं अपज्जवसियं बंधइ ) वह सादि अपर्यवसितरूप से उसका बंध नहीं करता है । जीव सांपरायिक कर्म का बंध सादि सपर्यवसितरूप से करता है इसका तात्पर्य ऐसा है जीव जब उपशान्त मोहवाला होकर उससे प्रच्युन - ( रहित) हो जाता है और फिर जब वह आगे उपशान्त
કે સાદિ અપર્યવસિત રૂપે ખાંધે છે ? કે અનાદિ સપર્યવસિત રૂપે બાંધે છે ? કે અનાદિ અપર્યવસિત રૂપે ખાંધે છે ? જેવી રીતે અય્યપથિક કંબંધના વિષયમાં પહેલાં ચાર વિકલ્પવાળા પ્રશ્નો પૂછ્યા છે, એજ રીતે સાંપરાયિક કાઁખ'ધ વિષે પણ અહીં ચાર વૈકલ્પિક પ્રશ્નો પૂછ્યા છે.
तेने उत्तर आपता महावीर अलु उडेछे - " गोयमा ! " हे गोतम ! ( खाइयं वा सपज्जवसियं बंधइ ) व सांप उनमे अंध अरे छे ते अंत साहि सपर्यवसित ३पे रे छे, ( अणाइय वा अपज्जवसिय बंधइ ) अंत मनाहि अपर्यवसित ३ये ४२ छे, ( अणाइयं सपज्जवलियं बंधइ ) मनाहि सपर्यवसित ३ये ४२ छे, परन्तु (जो चेव णं साइयं अपज्जवसिय बंधइ ) તે સાદિ અપ વસિત રૂપે તેના બંધ કરતા નથી. જીવ સાદિ સપય વસિત રૂપે સાંપરાયિક કના ખધ કરે છે તેનું સ્પષ્ટીકરણ જીવ જ્યારે ઉપશાન્ત માહવાળા બનીને તેનાથી પ્રદ્યુત ( રહિત ) થઇ જાય છે અને પછી ફરીથી
श्री भगवती सूत्र : ৩