Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श० ८ ७० ९ सू० ४ औदारिकशरीरप्रयोगबन्धवर्णनम् २५१
पणसट्ठिसहस्साइं, पंचेव सयाई तह य छत्तीसा।
खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं ॥ २ ॥ सत्तरस भवग्गहणा, खुड्डागा हुंति आणुपाणंमि ।
तेरस चेव सयाई, पंचाणउयाइं अंसाणं " ॥ ३ ॥ छाया- द्वेशते नियमात् षट्पञ्चाशत् प्रमाणतो भवन्ति ।
आवलिकाप्रमाणेन क्षुल्लकभवग्रहणमेतत् ॥ १॥ पञ्चषष्टिसहस्राणि, पञ्चैव शतानि, तथा च षट्त्रिंशत् ।
क्षुल्लकभवग्रहणानि भवन्ति अन्तर्मुहूर्तेन ॥२॥ सप्तदश भवग्रहणानि, क्षुल्लकानि भवन्ति आनमाणेषु ।
त्रयोदश चैत्र शतानि, पश्चनवतिरंशानाम् ।। ३ ।। इत्यादिरीत्योक्तलक्षणस्य (६५५३६ ) षट्त्रिंशदधिकपञ्चशतोत्तर-पञ्चषष्टिसहस्रसंख्यकस्य अन्तर्मुहूर्तगतस्य क्षुल्लकभवग्रहणराशेः त्रिसप्तत्यधिकसप्तशतोत्तरत्रिसहस्रलक्षणेन ३७७३, अन्तर्मुहूर्तगतोच्छवासराशिना भागे हृते सति या लब्धिः सप्तदशरूपा भवति सा एकत्र श्वासोच्छवासे क्षुल्लकभवग्रहणपरिमाणं भवति, यो हि अवशेषः ( १३९५ ) पञ्चनवत्यधिकत्रयोदशशतरूपो भवति स अंशराशिः, तथा च ऐसा है-एक एक मुहूर्त में६५५३६ पेंसठ हजार पांचसो छत्तीस क्षुल्लक भव होते हैं, सूक्ष्मनिगोद के अभिप्राय से, बादरनिगोद प्रत्येक वनस्पति चारस्थावर द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय आदिके क्षुल्लक भवक्रमशः पड़े बड़े होते हैं। अपनी कायजाती आदि की अपेक्षा से छोटे भव को क्षुल्लक भव समझना चाहिये । और एक एक मुहूर्त में ३७७३ श्वासोच्छ्वास होते हैं। इन ६५५३६ में ३७७३ का भाग देने से जा १३९५ आते हैं यह अंश राशि है और लब्धिरूप जो १७ आते हैं वे एक श्वासोच्छ्वास में क्षुल्लक भवग्रहण का परिमाण हैं। अर्थात् एक
એક મુહૂર્તમાં ૬૫૫૩૬ સુલક ભવ થાય છે, સૂમ નિમેદની અપેક્ષાએ બાદર નિગેહ, પ્રત્યેક વનસ્પતિ, ચાર સ્થાવર, કીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય આદિના ક્ષુલ્લક ભવ ક્રમશઃ મોટા મોટા થતા જાય છે. પિતાની કાય, જાતિ આદિની અપેક્ષાએ નાના ભવને ક્ષુલ્લક ભવ કહે છે. પ્રત્યેક મુહૂર્તમાં ૩૭૭૩ શ્વાસે રવાસ થાય છે. આ ૬૫૫૩૬ ને ૩૭૭૩ વડે ભાગવાથી જે ૧૭ ભાગફળ આવે છે, તે એક શ્વાસોચ્છવાસમાં સુલક ભવગ્રહણનું પરિણામ છે. અને આ ભાગાકારમાં જે ૧૩૯૫ વધે છે તે અંશરાશિ છે. એટલે કે એક શ્વાસોચ્છવાસમાં ૧૭ સુહલક ભવ થાય છે. જે અંશેના ૩૭૭૩ દ્વારા ૧૭
શ્રી ભગવતી સૂત્ર : ૭