Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
४८०
भगवतीसूत्रे अथाराधनापकाराणां फलं प्रदर्शयितुमाह-' उक्कोसियं णं मंते ! णाणाराहणं आराहेत्ता कहहिं भवग्गहणेहि सिज्झइ, जाव अंतं करेइ ? ' गौतमः पृच्छति-हे भदन्त ! उत्कृष्टां खलु ज्ञानाराधनाम् आराध्य-विधाय कतिभिः कियद्भिः भवग्रहणैः कियत्संख्यकैः भाग्रहणैरियर्थः सिध्यति जीवः, यावत्-बुध्यते, मुच्यते, परिनि.
ति सर्वदुःखानामन्तं करोति ? भगवानाह-गोयमा! अस्थगइए तेणेव भवग्गहणे णं सिझंइ, जाव अंतं करेइ' हे गौतम ! अस्त्येकाः कश्चन जीवः उत्कृष्टां ज्ञानाराधना. माराध्य उस्कृष्टचारित्राराधनायाः सत्वे तेनैव उपात्तेनैव वर्तमानभवग्रहणेन सिध्यति, यावत्-बुध्यते, मुच्यते, परिनिर्वाति सर्वदुःखानाम् अन्तं करोति च, 'अत्थेगइए दोच्चेणं भवग्गहणेणं सिज्झइ,जाव अंतं करेइ' अस्त्येककः कश्चन जीवः उत्कृष्टां ज्ञाना
अब गौतम प्रभु से ऐसा पूछते हैं-(उकोसियं णं भंते ! णाणाराहणं आराहेत्ता कहहिं भवग्गहणेहि सिज्झइ जाव अंतं करेइ) हे भदन्त ! जीव उत्कृष्ट ज्ञानाराधना को आराधित करके कितने भवों को ग्रहण करने के बाद सिद्ध होता है, यावत् समस्त दुःखों का अन्त करता है ? (यावत् ) पद से यहां 'बुध्यते, मुच्यते" इन क्रियापदों का ग्रहण हुआ है। इसके उत्तर में प्रभु कहते हैं-(गोयमा ) हे गौतम (अस्थेगइए तेणेव भवग्गहणेणं सिज्झइ, जाव अंतं करेइ ) कोइ एक जीव ऐसा होता है जो उसी गृहीत एक भव से उत्कृष्ट ज्ञानाराधना को आराधित करके उत्कृष्ट चारित्राराधना के सद्भाव में सिद्ध होता है यावत् समस्त दुःखों का अंत करता है। यहां पर भी यावत् शब्द से "सिध्यति, मुच्यते'' इन क्रियापदोंका ग्रहण हुआ है । ( अस्थेगइए) तथा कोइएक जीव ऐसा होता है जो उत्कृष्ट ज्ञानाराधना को आराधित
जीतम स्वाभीनी प्रश्न-( उक्कोसियं णं भंते ! णाणाराहणं आराहेत्ता काहिं भवगाहणे हि सिज्झइ जाव अंत करेइ) 8 महन्त ! अष्ट ज्ञाना. રાધનાની આરાધના કરીને જીવ કેટલા ભવ કરીને સિદ્ધપદ પામે છે. બદ્ધ થાય છે, મુક્ત થાય છે અને સમસ્ત દુ:ખને અંત કરે છે ? (અહીં “યાવત पहथी “बुध्यते, मन मुच्यते" यापहीने अड ४२वामा माव्यां.)
महावीर प्रभुनउत्तर-" गोयमा !" 8 गौतम! " अत्यंगइए तेणेव भवगहणेणं सिज्मा, जाव अंतं करेइ " ६४ ७१ सवा साय જે ગૃહીત એક જ ભવમાં ઉત્કૃષ્ટ જ્ઞાનારાધનાનું આરાધન કરીને ઉત્કૃષ્ટ ચારિત્રારાધનાના સદુભાવમાં સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે અને असमान मत रे छ. " अत्यगइए दोच्चेणं भवग्गहणेणं सिमइ जाव अतकरे" तथा ४४ ला मेवा डाय के रे ट ज्ञानापनात
શ્રી ભગવતી સૂત્ર : ૭