Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती नो द्रव्यं च द्रव्यदेशश्च, यावत् नो द्रव्याणि च द्रव्यदेशाच, द्वौ भदन्त ! पुद्गला. स्तिकायप्रदेशौ कि द्रव्यम् , द्रव्यदेशः पृच्छा ? तथैव, गौतम ! स्यात् द्रव्यम् १, स्यात् द्रव्यदेशाः २, स्यात् द्रव्याणि ३, स्याद् द्रव्यदेशा ४, स्याद् द्रव्यश्च द्रव्यदेशश्च ५, नो द्रव्यञ्च, द्रव्यदेशाश्च ६, शेषाः प्रतिषेद्धव्याः। त्रयो भदन्त ! पुद्गलास्तिकायप्रदेशाः किं द्रव्यं द्रव्यदेशः० ?-पृच्छा, गौतम ! स्याद् द्रव्यम् १, स्याद् द्रव्यरूप है, कथंचित् द्रव्यदेशरूप है, परन्तु वह अनेक द्रव्यरूप नहीं है, अनेक द्रव्यदेशरूप नहीं है, द्रव्य और द्रव्यदेशरूप नहीं है और यावत् वह अनेक द्रव्यरूप और अनेक द्रव्यदेशरूप नहीं है। (दो भंते ! पोग्गलत्थिकायपएसा किं दवं व्वदेसे पुच्छा तहेव) हे भदंत ! पुद्गलास्तिकाय के दो प्रदेश क्या एक द्रव्यरूप है १, या द्रव्यदेशरूप है ? इत्यादि पूर्वोक्तरूप से यहां प्रश्नों का उद्भावन कर लेना चाहिये। (गोयमा) हे गौतम ! (सिय दव्वं १, सिय दव्यदे से २, सिय दवाई ३ सिय दव्वदेमा ४ सिय दव्वं च दव्वदेसे य ५, नो दव्वं च दव्वदेसा य ६ सेसा पडिसेहेयन्ना ) पुद्गलास्तिकाय के दो प्रदेश कथंचित् एकद्रव्यरूप हैं ? १, कथंचित् द्रव्यदेशरूप हैं २, कथंचित् अनेक द्रव्यरूप हैं ३, कथंचित् अनेक द्रव्यदेशरूप हैं४, कथंचित् एक द्रव्यरूप और एक द्रव्यदेशरूप है ५, पर वे द्रव्य और अनेक द्रव्यदेशरूप नहीं हैं ६, बाकी के समस्त विकल्पों का यहां प्रतिषेध करना चाहिये। (तिन्नि भंते ! पोग्गलत्थिकायपएसा
પદ્રવાસ્તિકાયને એક પ્રદેશ કયારેક દ્રવ્યરૂપ હોય છે અને કયારેક દ્રવ્યદેશરૂપ પણ હોય છે પરંતુ તે અનેક દ્રવ્યરૂપ નથી અનેક દ્રવ્યદેશરૂપ પણ નથી, દ્રવ્ય અને દ્રવ્યદેશરૂપ પણ નથી, યાવત્ તે અનેક દ્રવ્યરૂપ અને અનેક દ્રવ્ય१।३५ ५५५ नथी. (दो भते ! पोग्गलस्थिकायपएसा कि दव, दव्वदेसे पुच्छा तहेव ) B महन्त ! पुरवास्तियन में प्रदेश शु मे द्र०५३५ छ । द्रव्य દેશરૂપ છે? ઈત્યાદિ પ્રશ્નો અહીં પણ પૂછવા જોઈએ.
"गोयमा !" है गौतम ! (सिय दव, सिय दव्वदेसे, सिय दवाई, सिय दव्वदेसा, सिय दव्व च दव्वदेसे य, नो दव्वच व्वदेसा य, सेसा पडिसोयम्बा) (१) पुरसस्तियना में प्रदेश यारे से द्रव्य३५ डाय छे. २) या३४ द्रव्यदृश३५ डाय छे, (3) ध्यारे भने द्रव्य३५ सय छ, (४) या२४ અનેક દ્રદેશરૂપ હોય છે અને (૫) કયારેક એક દ્રવ્યરૂપ અને એક દ્રવ્યદેશરૂપ હોય છે. પરંતુ તેઓ દ્રવ્ય અને અનેક દ્રવ્યદેશરૂપ હોતા નથી. આકીના સમસ્ત વિકને પણ અહીં સ્વીકાર કરવામાં આવ્યો નથી.
શ્રી ભગવતી સૂત્ર : ૭