Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे उक्कोसिया जाणाराहणा, तस्स दसणाराहणाउकोसिया वा, अजहन्नुकोसिया वा' हे गौतम ! यस्य जीवस्य उत्कृष्टा ज्ञानाराधना भवति, तस्य जीवस्य दर्शनाराधना उत्कृष्टा वा भवति, अजघन्योत्कृष्टा वा भवति, जघन्या चासौ उत्कृष्टा च जघन्योत्कृष्टा तद्भिन्ना अजघन्योत्कृष्टा मध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो जीवस्याचे द्वे उत्कृष्टमध्यमारूपे दर्शनाराधने भवतः, न पुन स्तृतीया जघन्यलक्षणा दर्शनाराधना भवति, तस्य तथास्वभावत्वात् , किन्तु 'जस्स पुण उकोसिया दंसणाराहणा, तस्स नाणाराहणा उक्कोसा वा जहन्ना वा, अजहन्नमणु कोसा वा' हे गौतम ! यस्य पुनर्जीवस्य उत्कृष्टा दर्शनाराधना भवति, तस्य जीवस्य ज्ञानाराधना उत्कृष्टा वा, जघन्या वा, अजघन्यानुस्कृष्टा मध्यमा वा भवति, उत्कृष्टदर्शनाराधना यतो हि जीवस्य ज्ञानम्पति त्रिप्रकारकस्यापि उत्कृष्ट में प्रभु कहते हैं-(गोयमा) हे गौतम ! (जस्स उक्कोसिया णाणाराहणा तस्स दंसणाराहणा उक्कोसिया वा अजहन्न उक्कोसिया वा) जो जीव उस्कृष्ट ज्ञानाराधना वाला होता है उसके दर्शनाराधना उत्कृष्ट होती है
और मध्यम होती है । जघन्यरूप में दर्शनाराधना उसके नहीं होती है। क्यों कि उसका ऐसा ही कोई स्वभाव होता हैं । किन्तु-(जस्स पुण उकोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहन्ना वा अजहन्नमणुक्कोसा वा) जिस जीव के उत्कृष्ट दर्शनाराधना होती है उस जीव के ज्ञानाराधना उत्कृष्ट भी होती है, जघन्य भी होती है और मध्यम भी होती है। क्यों कि उत्कृष्ट दर्शनाराधना वाले जीव में ज्ञान के प्रति उत्कृष्ट मध्यम और जघन्य रूप प्रयत्न की संभावना रहती है-अतः भजना से तीन प्रकार वाली ज्ञानाराधना इसको कही गई है।
भडावीर प्रसुने। उत्त२-“ गोयमा ! " गौतम! (जस्व कोसिया णाणाराहणा तस्स दसणाराहणा उक्कोसिया वा अजहन्न उक्कोप्सिया वा) २ જીવ ઉત્કૃષ્ટ જ્ઞાનારાધનાવાળે હોય છે, તે જીવન દર્શનારાધના ઉત્કૃષ્ટ પણ હોય છે અને મધ્યમ પણ હોય છે. એ જીવ જઘન્યરૂપે દર્શનારાધના કરતે नथी, ४१२६५ ॐ तेनी वा ४ स्वभाव डाय छ, ५२न्तु (जस्स पुण उक्कोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहन्ना वा अजहन्न। मणुक्कोसा वा) 2048ष्ट श नाराधनाने मारा डाय छ, तनी જ્ઞાનારાધના ઉત્કૃષ્ટ પણ હોય છે, જઘન્ય પણ હોય છે અને મધ્યમ પણ હોય છે, કારણ કે ઉત્કૃષ્ટ દર્શનારાધનાવાળા જીવમાં જ્ઞાન પ્રત્યે ઉત્કૃષ્ટ, મધ્યમ અને જઘન્યરૂપ પ્રયનની સંભાવના રહે છે. તે કારણે એવા જીવની જ્ઞાનારાધના ત્રણ પ્રકારના વિકલ્પવાળી કહેવામાં આવી છે.
શ્રી ભગવતી સૂત્ર : ૭