Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० ० ८ १०९ सू० ४ औदारिक शरीरप्रयोगबन्धवर्णनम २६३ कश्चिद् देशबन्धको मृतः सन् अविग्रहेण सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं सति देशबन्धयोजघन्येन एकः समयोऽन्तरं भवति, उत्कृष्टेन अन्तर्मुहूर्तम् यथा वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतः तत्र चान्तर्मुहूर्तम् स्थित्वा पुनरौदारिकशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एवं जातः, एवञ्च देशबन्धयोरुत्कर्षेणान्तमुहूर्तमन्तरं भवतीति भावः, गौतमः पृच्छति'पुढविक्काइयएगिदिय० पुच्छा' हे भदन्त ! पृथिवीकायिकैकेन्द्रिय पृच्छा, तथा च पृथिवीकायिकैकेन्द्रियौदारिकशरीरबन्धान्तरं कालतः किच्चिरं भवति ? इति प्रश्नः, भगवानाह-'गोयमा ! सबबंधतरं जहेव एगिदियस्स तहेव भाणियव्यं' है। जैसे कोई देशबंधक जीव मरा और मरकर वह अविग्रह से सर्वबंधक होकर एक समय में पुनः देशबंधक ही हो गया इस तरह देशबंधक देशबंधक में जघन्य से एक समय का अन्तराल हो जाता है। कोई वायुकायिक जीव औदारिक शरीर का देशबंधक होकर वैक्रिय शरीर को प्राप्त हुआ, और वहाँ वह अन्तर्मुहूर्त तक रहकर पुनः औदारिक शरीर का सर्वबंधक होकर देशबंधक ही हो गया-इस तरह पहिले देशबंध में और इस देशबंध में अन्तमुहर्त का उत्कृष्ट से अन्तराल पड़ गया। ___ अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-(पुढविक्काइयएगिदियपुच्छा) हे भदन्त ! पृथिवीकायिक एकेन्द्रिय के औदारिक शरीर बंध का अन्तर काल से कितना होता है। इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम ! (सव्वबंधतरं जहेव एगिदियस्स तहेव भाणियर्च ) सर्वबंध
અને અધિકમાં અધિક અંતર્મુહૂર્તનું હોય છે. આ કથનનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે–જેમકે કોઈ એક દેશબંધક જીવ મરણ પામે છે. મરીને તે અવિગ્રહગતિથી સર્વબંધક થઈને એક સમયમાં પુનઃ દેશબંધક જ થઈ ગયે. આ રીતે તે દેશબંધ અને આ દેશબંધની વચ્ચે ઓછામાં ઓછું એક સમયને આંતર (અંતર) પડી જાય છે. કેઈ વાયુકાયિક જીવ ઓઢારિક શરીરને દેશબંધક થઈને વૈકિય શરીરને પ્રાપ્ત કરે છે, અને ત્યાં તે અંતમુહૂર્ત સુધી રહીને ફરીથી ઓદારિક શરીરને સર્વબંધક બનીને દેશબંધક જ બની ગયો તે આ રીતે પહેલા દેશબંધ અને આ દેશબંધ વચ્ચે ઉત્કૃષ્ટની અપેક્ષાએ અન્તર્મુહૂર્તને આંતરો પડી જાય છે.
व गौतम स्वामी महावीर प्रभुने सवे प्रश्न ४२ छ -( पुढविक्काइय एगिदिय पुच्छी ) Daara ! पृथ्वी4ि3 मेन्द्रिय योना मौ२ि: शरीरना બંધનું અંતરકાળની અપેક્ષાએ કેટલું હોય છે ?
શ્રી ભગવતી સૂત્ર : ૭