Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ८ उ० ९ सू०४ औदारिकशरीरप्रयोगबन्धवर्णनम् २६७ इयवज्जाणं '' इत्युक्त्वा वायुसन्धान्तरे विलक्षणता सूचिता, तामेवाह'वाउकाइयाण सम्बंध'तरं जहष्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं तिन्नि वाससहस्साई समयाहियाई' वायुकायिकानां सर्वबन्धान्तरं जघन्येन क्षुल्लकभवग्रहणं त्रिसमयोनम् उत्कृष्टेन त्रीणि वर्षसहस्राणि समयाधिकानि सर्वबन्धान्तरं भवति, 'देसबंध तरं जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं' वायुकायिकानां देशबन्धान्तरं च जघन्येन एक समयं भवति, उत्कुष्टेन तु अन्तर्मुहूर्त भवति, उत्कर्षेण अन्तर्मुहूत कथमिति चेदत्रोच्यते-चायुरौदारिकशरीरस्य देशबन्धकः सन् यदा वैक्रियवन्धमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धं करोति तदा अन्तर्मुहूर्त देशबन्धान्तरं भवतीत्याशयः । गौतमः पृच्छति'पंचिंदियतिरिक्ख जोगियओरालिपपुच्छा ' हे भदन्त ! पञ्चेन्द्रियतिर्यग्योनिको एकेन्द्रिय जीवों की-कितनी २ स्थिति है यह बात पहिले प्रकट ही कर दी गई है। (वाउकाइयाणं सव्वबंध तर जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं तिनिवाससहस्साई समयाहियाइं) वायुकायिक जीवों का सर्वचधान्तर जघन्य से तीन समयकम क्षुल्लकभवन. हण पर्यंत है और उत्कृष्ट से समयाधिक तीन हजार वर्ष का है । (देसबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुत्तं) वायुकायिक जीवोंका देशबंधान्तर जघन्यसे एक समयका और उत्कृष्टसे एक अन्त. मुहूर्त का होता है । उत्कृष्ट से यहां देशबंधान्तर अन्तर्मुहूर्तका कैसे है ? ____उत्तर-औदारिक शरीर का देशबंधक हुआ वायुकायिक जीव जब वैक्रियबंध अन्तर्मुहूर्ततक करके पुनः औदारिक के सर्वबन्धान्तर के बाद औदारिक का देशबंध करता है उस समय अन्तर्मुहूर्त का देशबन्धान्तर होता है।
सी स्थिति छ, ते पात ५sai ५४८ ४२१॥i भाव 2. ( वाउक्काइयाणं सब्वब'तर जहण्णे ण खुड्डागभवग्गहण तिसमयऊण, उक्कोसेण तिन्नि वास. सहस्साई समयाहियाइ) वायुयि नु सधान्त२ माछामा छु क्षुदस सपड ४२ता से अधि: समय प्रभाव छ. ( देसबध तरं जहणेण्ण एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं ) वायुयि सानु देशमयान्तर सामा ઓછું એક સમયનું અને વધારેમાં વધારે અંતર્મુહૂર્તનું હોય છે. અહીં ઉત્કૃષ્ટની અપેક્ષાએ દેશબંધાન્તર કેવી રીતે અન્તર્મુહૂર્તનું છે?
ઉત્તર–ઓદારિક શરીરને દેશબંધક બનેલે વાયુકાયિક જીવ જ્યારે અન્તમુહૂર્ત સુધી કરીને પુનઃ ઔદારિકના સર્વબંધાન્તર બાદ ઔદારિકને દેશબંધ કરે છે, તે સમયે અતર્મુહૂર્તનું કેશબંધાન્તર થાય છે.
શ્રી ભગવતી સૂત્ર : ૭