Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
-
भगवतीस्त्रे यहा' क्षेत्रतः क्षेत्रापेक्षया अनन्ता लोकाः, असंख्येयाः पुद्गलपरिवर्ताः, पृथिवीकायिकैकेन्द्रियौदारिकशरीरप्रयोगस्य सर्वबन्धान्तरमुत्कृष्टेन भवति, तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' ते खलु पुद्गलपरिवर्ताः आवलिकाया असंख्येयभागो भवति अत्र च ( उत्कृष्टेन अनन्तं कालम् ) इत्यत्र कालानन्तत्वं वनस्पतिकायस्थितिकालापेक्षया बोध्यम् , अनन्तकालविभजनार्थमुक्तम्-'अनन्ता उत्सर्पिण्यवसर्पिण्यः' इति, तस्यानन्तस्य कालस्य समयेषु उत्सर्पिण्यवसर्पिणीवसमयैरपहियमाणेषु अनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति इति, इदं च कालापेक्षयो. क्तम् , क्षेत्रापेक्षया तु 'अनन्ता लोकाः' इत्युक्तम् , अयमर्थः-तस्यानन्तकालय समयेषु लोकाकाशैरपहियमाणेषु अनन्ताः-लोका भवन्ति, तत्र कियन्तः पुद्गलन्तलोक असंख्यात पुद्गल परावर्तरूप होता है । (ते णः पोग्गलपरिया आवलियाए असंखेज्जइभागो) वे पुद्गल परावर्त आवलिका के असंख्यातभाग प्रमाण होते हैं। यहां उत्कृष्ट से जो अनन्तकाल रूप समय कहा गया है वह वनस्पति काय की स्थितिकाल की अपेक्षा से कहा गया है। उस अनन्त काल को किस रूप से लेना चाहिये इसके लिये "वह काल अनन्त उत्सर्पिणी अवसर्पिणीरूप यहां लेना चाहिये ऐसा कहा गया है। क्यों कि अनन्तकाल के समयों में अनन्त उत्सर्पिणी और अनन्त अवसर्पिणी हो जाती हैं। यह कथन काल की अपेक्षा से किया गया है। “अनन्तलोका" ऐसा कथन क्षेत्र की अपेक्षा से किया गया है। क्यो कि लोकाकाशों से अपहियमाण उन अनन्तकाल के समयों में अनन्तलोक आ जाते हैं। वहां कितने पुद्गलपरावर्त होते हैं ? इस प्रश्न के भतर मनत-मसभ्यात पुगत परावतः३५ उय छे. ( तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो) तर यशवत मावलिन मन्यात ભાગ પ્રમાણ હોય છે. અહીં ઉત્કૃષ્ટની અપેક્ષાએ જે અનંત કાળરૂપ સમય કહ્યો છે, તે વનસ્પતિકાયના સ્થિતિકાળની અપેક્ષાએ કહ્યો છે. તે અનંતકાળને કેવા રૂપે ગ્રહણ કરવો જોઈએ તે બતાવવા માટે એવું કહેવામાં આવ્યું છે કે
તે કાળ અનંત ઉત્સર્પિણું અવસર્પિણીરૂપ અહીં સમજે.” કારણ કે અનંતકાળના સમયમાં અનંત ઉત્સર્પિણી અને અનંત અવસર્પિણી થઈ જાય छ. मा थन जनी अपेक्षा ४२वामा मायुं छे. “अनन्ता लोका" मा કથન ક્ષેત્રની અપેક્ષાએ કરવામાં આવ્યું છે, કારણ કે કાકાશેથી અહિય. માણ તે અનંત કાળના સમયમાં અનંતક આવી જાય છે. ત્યાં કેટલાં પુલ પરાવર્ત થાય છે?
શ્રી ભગવતી સૂત્ર : ૭