Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्र सर्वबन्धकः, अबन्धकश्च, किन्तु कार्मणशरीरदेशवन्धकः तैजसशरीरस्य यावत् बन्धको भवति नो अबन्धका, बन्धकेऽपि देशबन्धको भवति, नो सर्वबन्धक इति भावः ॥ सू० १०॥
औदारिकशरीराणामल्पबहुत्ववक्तव्यता । अथौदारिकशरीरबन्धकादीनामल्पबहुत्वादिकं प्ररूपयितुमाह-एएसिणं' इत्यादि।
मूलम्-एएसि णं भंते ! सवजीवाणं ओरालिय-वेउवियआहारग--तेया-कम्मा--सरीरगाणं, देसबंधंगाणं, सबबंधगाणं, अबंधगाण य कयरे कयरहितोजाव विसेसाहिया वा ? गोयमा! सवत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा १, तस्स चेव देसबंधगा संखेजगुणा२, वेउब्वियसरीरस्स सव्वबंधगा असंखेजगुणा३, तस्स चेव देसबंधगा असंखेजगुणा४, तेयाकम्मगाणं अबंधगा अणंतगुणा दुण्ह वि तुल्ला५, ओरालियसरीरस्स सव्वबंधगा अणंतगुणा६, तस्स चेव अबंधगा विसेसाहिया ७, तस्स चेव देसबंधगा असंखेजगुणा ८, तेया--कम्मगाणं देसबंधगा विसेसाहिया ९, वेउब्वियसरीरस्स अबंधगा विसेसाहिया १०, आहारगसरीरस्त अबंधगा विसेसाहिया११, सेवं भंते ! सेवं भंते ! ॥ सू० ११ ॥
अहमसयस्स नवमो उद्देसो समत्तो॥ ८-९ ॥ छाया-एतेषां खलु भदन्त ! सर्वजीवानाम् औदारिक-बैक्रिया-ऽऽहारकतैजस-कार्मणशरीरकाणां देशवन्धकानाम् , सर्वबन्धकानाम् , अबन्धकानां च कतरे का बंधक होता है अपन्धक नहीं होता है। बंधक होने पर भी वह उसका देशबंधक ही होता है सर्वबंधक नहीं होता है । मू० ८॥ તેજસ શરીરને બંધક હોય છે-અબંધક હોતું નથી. વળી બંધક હેવા છતાં તે તેને દેશબંધક જ હોય છે પણ સર્વબંધક હોતું નથી. મેં સૂ. ૧૦
શ્રી ભગવતી સૂત્ર : ૭