Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका २० श० ८ २०९ १०७ आहारकशरीरप्रयोगबन्धवर्णनम ३५१ सर्वबन्धोऽपि, आहारकशरीरमोगवन्धः खल्लु भदन्त ! कालतः कियच्चिरं भवति ? गौतम ! सर्वबन्धः एक समयं, देशबन्धो जघन्येन अन्तर्मुहूर्तम् , उत्कर्षे. णापि अन्तर्मुहूर्तम् , आहारकशरीरपयोगबन्धान्तरं खलु भदन्त ! कालतः कियचिरं भवति ? गौतम ! सर्वबन्धान्तरं जघन्येन अन्तमुहूर्तम् , उत्कर्षेण अनन्तं कालम् , अनन्ता उत्सर्पिण्यवसमर्पिण्यः कालतः, क्षेत्रतः अनन्ता लोका?, अथाई पुद्गलपरिवर्त देशोनम् , एवं देशबन्धान्तरमपि, एतेषां खलु भदन्त! जीवानाम् आहारकशरीरस्य और सर्वधरूप भी है। (आहारगसरीरप्पओगबंधे णं भंते ! कालओ केवच्चिरं होइ ) हे भदंत ! आहारक शरीरप्रयोगबंध कालकी अपेक्षासे कथतक रहता है ? (गोयमा) हे गौतम ! (सव्वयंधे एक्कं समयं, देस बंधे जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्त) आहारक शरीरप्र योग का सर्वबंध एक समयतक रहता है और देशबंध जघन्य से भी अन्तर्मुहूर्त तक रहता है और उत्कृष्ट से भी अन्तर्मुहूर्त तक रहता है। (आहारगसरीरप्पओगधंतरं णं भंते ! कालओ कवच्चिरं होह ) हे भदन्त ! आहारकशरीर का प्रयोगबंधकालकी अपेक्षा कबतक रहता है ? (गोयमा) हे गौतम ! (सव्वबंधतरं जहण्णेणं अंतोमुहृत्तं उक्कोसेणं अणंतंकालं, अणंताओ आसप्पिणी उस्सप्पिणीओ कालओ खेत्तओ अणंतालोया अवझं पोग्गलपरियé देसूणं-एवं देसबंध तरं वि) सर्वबंधान्तर जघन्यसे एक अन्तर्मुहूर्ततक रहता है और उत्कृष्ट से अनन्तकालतक रहता है । इस अनंतकाल में अनंत उत्सर्पिणी और अनन्त શરીર પ્રયોગ બંધ દેશબંધરૂપ પણ હોય છે અને સર્વબંધ રૂપ પણ હોય છે. (आहारगसरीरप्पओगबधे णं भंते ! कालओ केवच्चिरं होइ १ ) 3 महन्त ! मा २४ शरीर प्रयोग जनी अपेक्षा यां सुधा २ छ ? (गोयमा ! सव्वबंधे एक समयं, देसबंधे जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहत्तं) હે ગૌતમ ! આહારક શરીર પ્રયોગને સર્વબંધ એક સમય સુધી રહે છે અને દેશબંધ ઓછામાં ઓછે અન્તર્મુહૂર્ત સુધી અને વધારેમાં વધારે પણ मन्तभुत सुधी २९ छे (आहारगसरीरप्पओगध'तरण भंते ! कालओ केवच्चिर होइ ? ) 3 महन्त ! भाडा२४ शरी२न। प्रयोगमधनु मतना अपेक्षा यु राय छ १ ( गोयमा ! ) 3 गौतम ! ( सव्वबंध'तर जहण्णे णं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणीउस्सप्पिणीओ कालो, खेत्तओ अणंतालोया, अबई पोग्गलपरियट्ट देसणं-एवं देसबंधंतरं वि ) સર્વબન્ધાસ્તરને જઘન્યકાળ એક અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટકાળ અનંત કાળ પર્યન્તને હેાય છે. આ અનંતકાળમાં અનંત ઉત્સર્પિણી અને અનંત
શ્રી ભગવતી સૂત્ર : ૭