Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टी० २० ८ ७० ९ सू० ९ कार्मणशरीरप्रयोगबन्धवर्णनम् ३८९ ज्ञानान्तरायेण ज्ञानस्य श्रुतस्य अन्तरायः-तद्ग्रहणादौ यो विधनः स तथा, तेन ज्ञानग्रहणप्रतिबन्धकमत्यवायेनेत्यर्थः, ज्ञानप्रद्वेषेण, ज्ञाने श्रुतादौ श्रुतादिज्ञानवत्सु गुरुषु वा यः प्रद्वेषः अप्रीतिः स तथा तेनेत्यर्थः, ज्ञानात्याशातनया ज्ञानस्य श्रुतादेः श्रुतादिज्ञानिनां वा या अत्याशातना अबहेलना सा तथा तया, 'णाणविसंवायणाजोगेणं' ज्ञानविसंवादनयोगेन ज्ञानस्य ज्ञानिनां वा यो विसंवादनयोगःनिष्फलता प्रदर्शनव्यापारः स तथा तेन, एतानि च षड्बाह्यानि कारणानि ज्ञानावरणीयकामणशरीरबन्धे प्रतिपादितानि, अथाभ्यन्तरिकं कारणं प्रतिपादयितुमाह'णाणावरणिज्जकम्मासरीरप्पओगनामाए कम्मस्स उदएणं णाणावरणिज्जकम्मासरीरप्पभोगबंधे' ज्ञानावरणीयकार्मणशरीरप्रयोगनाम्नः-ज्ञानवरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं कार्मणशरीरप्रयोगनाम तस्य कर्मण उदयेन ज्ञानावरणीयकार्मणश्रुतप्रदाता गुरुजनों के निह्नव से-अपलाप से, तथा ज्ञानान्तराय सेकलुषित भाव से ज्ञानप्राप्ति में किसी को बाधा पहचाने से, तथा ज्ञानप्रदेष से, श्रुतादिज्ञान में अथवा श्रुतादिज्ञानवाले गुरुजनों में अग्रीति रखने से, तथा ज्ञानात्याशातना से-श्रुनादिज्ञान की या श्रुतादिज्ञानशा. लीजनों की अवहेलना करने से तथा (णाणविसंवायणाजोगेणं) ज्ञान
और ज्ञानिजनों को निष्फल बतलाने की चेष्टा करते रहने से, इन पांच बाह्यकारणों से तथा अन्तरंग कारणरूप (णाणावरणिज्जकम्मासरीरप्पओगनामाए कम्मस्स उदएणं ) ज्ञानावरणीयकार्मणशरीरप्रयोग नाम कर्मके उदयसे (णाणावरणिज्जकम्मासरीप्पओगबधे) ज्ञानावरणीय कार्मणशरीरप्रयोगबध होता है। तात्पर्य कहनेका यह है कि जीवके जो ज्ञाना वरणीयकामशरीरप्रयोगबंध होता है वह ज्ञानप्रत्यनीकतादि पांच बाह्य कारणों से तथा ज्ञानावरणीयशरीरप्रयोगरूप कर्म के उदयसे होता है। લાપથી, જ્ઞાનાન્તરાયથી, (કલુષિત ભાવથી કોઈની જ્ઞાનપ્રાપ્તિમાં અંતરાય ઊભું કરવાથી) જ્ઞાન દ્વેષથી, શ્રુતજ્ઞાનમાં અથવા કૃતાદિજ્ઞાનવાળા ગુરુજનેમાં અપ્રીતિ રાખવાથી, તથા કૃતાદિજ્ઞાનની અથવા કૃતાદિજ્ઞાનવાળા લોકોની અવહેલના ४२वाथी, तथा “णाण विसंवायणा जोगेणं " शान भने ज्ञानी नान निen બતાવવાની ચેષ્ટા કરતા રહેવાથી, આ બાહ્ય કારણથી તથા અંતરંગ કારણરૂપ (णाणावरणिज्ज कम्मासरीरप्पओगनामाए कम्मरस उदएणं " ज्ञाना२jीय अभएर शरी२ प्रयास नाम भनी यथी " णाणावरणिज्ज कम्मा सरीरप्पओगबधे" જ્ઞાનાવરણીય કામણ શરીર પ્રયોગ બંધ થાય છે આ કથનને ભાવાર્થ એ છે કે જીવ જ્ઞાનાવરણીય કામણ શરીર પ્રયોગને જે બંધ કરે છે, તે જ્ઞાનપ્રત્યનીકતા આદિ પાંચ બાહ્ય કારણથી તથા જ્ઞાનાવરણીય શરીર પ્રયાગરૂપ કર્મના
શ્રી ભગવતી સૂત્ર : ૭