Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
=
प्रमेयचन्द्रिका टी० ० ८ उ०९ सू० ४ औदारिकशरीरप्रयोगबन्धवर्णनम् २६१ भगवानाह- गोयमा ! सव्वबंध'तर जहण्णेणं खुडूडागं भवग्गहणं तिसमयऊर्ण, उकोसेणं बावीसं वाससहस्साई समयाहियाई' हे गौतम ! एकेन्द्रियौदारिकशरीरस्य सर्वबन्धान्तरं जघन्येन क्षुल्लकं भवग्रहणं त्रिसमयन्यूनं भवति उत्कृष्टेन द्वाविंशतिः वर्षसहस्राणि समयाधिकानि तस्य सर्वबन्धान्तरं भवति, तथा च निसमयेन विग्रहेण पृथिव्यादिषु आगतः, तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततखिसमयोनं क्षुल्लकं भवग्रहणं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एवं भवति तदा एकेन्द्रियौदारिकशरीरस्य सर्वबन्धस्य चान्तरं जघन्येन त्रिसमयोनं क्षुल्लकभवग्रहणपर्यन्तं भवति, एवम् अविग्रहेण
भदन्त ! एकेन्द्रिय जीव के औदारिक शरीर बंध का अन्तर काल की अपेक्षा कितना है ? इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम ! ( सबबंधनरं जहण्णेणं खुड्डागं भवग्गहणं तिसमयऊणं, उक्कोसेणं बावीसं वाप्ससहस्साई समयाहियाई ) एकेन्द्रिय औदारिक शरीर का सर्वबंधान्तर जघन्य से तो त्रिसमयन्यून क्षुल्लकभवग्रहणरूप है और उत्कृष्ट से वह समयाधिक २२ हजार वर्ष का है। यह इस तरह से होता है-कोई जीव तीन समयवाली विग्रहगति से पृथिव्यादिकों में उत्पन्न हुभा-विग्रह के दो समयतक वहां अनाहारक रहा और तृतीय समय में वह सर्वबंधक हुआ-इसके बाद वह तीन समय कम क्षुल्लक भवतक यहां रहकर मरा, और मर कर अविग्रहगति से विना मोडे वाली गति से-वह जब उत्पन्न होकर सर्वबंधक ही होता है, तय एकेन्द्रिय औदारिक
___ मडावीर प्रभुने। उत्तर-“ गोयमा ! " गौतम ! (सव्वबंध तर जहण्णेणं खुड्डागं भवगाहणं तिसमयऊग, उक्कोसेण बावीसं वाससहस्साई समयाहियाई) मेन्द्रिय महरि शरी२र्नु समधान्त२ धन्यनी अपेक्षा ક્ષુલ્લક ભવગ્રહણ કરતાં ત્રણ ન્યૂન સમય પ્રમાણ છે અને ઉત્કૃષ્ટની અપેક્ષાએ ૨૨ હજાર વર્ષ કરતાં એક અધિક સમય પ્રમાણ છે. તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે કરવામાં આવ્યું છે-કઈ જીવ ત્રણ સમયવાળી વિગ્રહગતિથી પૃથ્વીકાય આદિ એકેન્દ્રિય જેમાં ઉત્પન્ન થયેલ છે તે વિગ્રહના બે સમય સુધી ત્યાં અનાહારક રહ્યો અને ત્રીજે સમયે સર્વબંધક થે. ત્યારબાદ ક્ષુલ્લક ભવ કરતાં ત્રણ ઓછા સમય પર્યન્ત તે ત્યાં રહીને મરણ પામે, અને મારીને અવિગ્રહ ગતિથી-મેડ વિનાની ગતિથી ઉત્પન્ન થઈને જ્યારે તે સર્વબંધક જ હોય છે, ત્યારે એકેન્દ્રિય ઔદ્યારિક શરીરના પૂર્વના સર્વબંધ અને હવેના સર્વબંધનું અંતર-બે સબંધે વચ્ચેનું અંતર-(અન્તરાલ) જાન્યની
श्री. भगवती सूत्र : ७