Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे एकदा द्वयोरवेदनात् द्वादशवेदनम् । गौतमः पृच्छति-' एकाविहबंधगस्स णं भंते ! वीयरागछउमत्थस्स कइ परीसहा पण्णत्ता ? ' हे भदन्त ! एकविधकर्मबन्धकस्य खलु वेदनीयबन्धकस्य वीतरागच्छद्मस्थस्य उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः कति कियन्तः परीषहाः प्रज्ञप्ताः ? भगवानाह- गोयमा ! एवं चेव जहेव छबिहबंधगस्स.' हे गौतम ! एवमेव पूर्वोक्तरीत्यैव यथैव षड्विधकर्मबन्धकस्य चतुर्दश परोपहाः मोहनीयाद्यष्टपरीपहभिन्नाः पूर्व प्रतिपादितास्तथैव एकविधवेदनीयकर्मबन्धकस्यापि चतुर्दश एव उपयुक्ताः परीषहाः प्रतिपत्तव्याः, द्वादश पुनर्वेदयति शीतोष्णयोश्चर्याशय्ययोश्च पर्यायेण वेदनात् । गौतमः पृच्छति'एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कई परीसहा पणत्ता ? ' हे भदन्त ! एकविधकर्मवन्धकस्य खलु वेदनीयबन्धकस्य त्रयोदशगुणस्थानकवर्तिनः सयोगिभवस्थकेवलिनः कति परीषहाः प्रज्ञप्ताः ? भगवानाह-गोयमा ! एकारसपरीसहा पण्णत्ता, नव पुण वेएइ' हे गौतम ! वेदनीयमात्रबन्धकस्य सयोगिभवस्थ१४ परीषह होते हैं-मोहजन्य ८ परीषह नहीं होते हैं । शीत, उष्ण, चर्या और शय्या इन चार परीषहों में एक काल में दो का ही वेदन होने से यहां-वेदन १२ का होता है। अब गौतम प्रभु से ऐसा पूछते हैं-(एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कई परीसहा पण्णत्ता) हे भदन्त ! जो जीव एकविध कर्म का बन्धक होता है ऐसे उस सयोगि भवस्थ केवली जीव में कितने परीषह कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं ? (गोयमा) हे गौतम! ( एक्कारसपरीसहा पण्णत्ता) एक वेदनीय कर्म का बन्ध करने वाले उस तेरहवें गुणस्थानवर्ती सयोगी भवस्थ केवली के ११ परीषह कहे गये हैं । परन्तु वेदन यहां एक काल में शीत, चर्या और शय्या इनमें से दो परीषहों का ही ક્ષણ મોહવાળા જીવના પણ ૧૪ પરીષહ હોય છે તેમનામાં પણ મહજન્ય આઠ પરીષહોને સદભાવ હોતું નથી. તેઓ પણ શીત, ઉષ્ણ, ચર્યા અને શયા, એ ચાર પરીષહોમાંથી એક સમયે બે પરીષહોનું જ વેદન કરે છે. આ રીતે તેઓ એક સાથે ૧૨ પરીષહેનું જ વેદન કરે છે.
गौतमस्वाभाना प्रश्न-(एगविहबधगस्स णं भते! सजोगिभवत्थकेवलिस कई परीसहा पण्णता ?) B महन्त ! मे प्र४२॥ नाम सेवा સગી ભવસ્થ કેવલી જીવના કેટલા પરીષહ કહ્યા છે?
महावीर प्रसुन। उत्तर-( गोयमा एकारसपरीसहा पण्णत्ता १) ॐ गौतम! વેદનીય કમને બંધ કરતા તે તેરમાં ગુણસ્થાનવતી સગી ભવસ્થ કેવલીના ૧૧ પરીષહ કહ્યા છે, પણ એ જીવ એક સાથે ૯ નવ પરીષહેનું જ વેદન
શ્રી ભગવતી સૂત્ર : ૭