Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३४
भगवतीसूत्रे क्षुल्लकभवग्रहणं त्रिसमयोनम् उत्कर्षेण द्वाविंशतिः वर्षसहस्राणि समयोनानि,एवं सर्वेषां सर्वबन्धः एकं समयम् , देशवन्धो येषां नास्ति वैक्रियशरीरं तेषां जघन्येन क्षुल्लकभवग्रहणं त्रिसमयोनम् , उत्कर्षेण या यस्य स्थितिः सा समयोना कर्तव्या येषा पुनरस्ति बैक्रियशरीरं तेषां देशन्धो जघन्येन एक समयं उत्कर्षेण या यस्य स्थितिः सा समयोना कर्तव्या यावत् मनुष्याणां देशबन्धी जयन्येन एकं समयम् ,उत्कर्षेण त्रीणि पल्योपमानि समयऊणाई एवं सम्वेसि सव्वबंधो एक्कं समयं, देसबंधो जेसि नत्थि वेउब्वियसरीरं तेसिं जहण्णणं खुड्डागं भवग्गहणं तिसमयऊणं ) एकेन्द्रिय औदारिकशरीरप्रयोगबंध में सर्वबंध एक समयत और देशबंध जघन्य से एक समयतक और उत्कृष्ट से एक समय कम २२ हजार वर्ष तक रहता है । इसी तरह ऐसे यदि पूछा जावे कि पृथिवीकायिक एकेन्द्रिय का सर्वबंध काल कबतक का है और देशबंधकाल कबतक का है ? तो हे गौतम ! उसका उत्तर ऐसा है कि पृथिवीकायिक एकेन्द्रिय का सर्वबंध काल एक समयतक का और देशबंध काल जघन्य से तीन समय कम क्षुल्लक भवग्रहणपर्यन्त है तथा ( उक्कोसेणं ) उत्कृष्ट से ( बावीसं वाससहस्साई समयऊणाई) एक समयके २२ हजार वर्ष तक का है । ( एवं सव्वेसि सव्वबंधो एक्कं समयं, देसबंधो जेसि नत्थि वेउविवयसरीरं तेसिं जहण्णेणं खुडागमवग्गहणं तिसमयऊगं, उक्कोसेणं जा जस्स ठिई सा समयऊणा कायव्वा, जेसिं पुण अत्थि वेउब्धिय
गोयमा! सव्वबंधे एक समय, देस बंधे जहण्णेणं खुड्डागभवग्गह णं ति समयऊणं उक्कोसेण बावीसंवाससहस्साइं समय ऊणाई एवं सव्वेसि सव्वबधो एक समयं, देसबधो जेसि नत्थि वेउब्वियसरीर तेसि जहण्णेण खुड्डागं भवगहण ति समयऊण ) थेन्द्रिय मोहारि शरी२ प्रयो। 'धन। समय से समय સુધી અને દેશબંધ ઓછામાં ઓછો એક સમય સુધી અને વધારેમાં વધારે ૨૨ હજાર વર્ષ કરતાં એક ન્યૂન સમય સુધી રહે છે. એ જ પ્રમાણે જે એવું પૂછવામાં આવે કે પૃથ્વીકાયિક એકેન્દ્રિયને સબંધકાળ કેટલું છે અને દેશબંધકાળ કેટલે છે, તે હે ગૌતમ ! તેને ઉત્તર એ છે કે પૃથ્વીકાયિક એકેન્દ્રિયને સર્વબંધકાળ એક સમય સુધી છે અને તેને દેશબંધકાળ माछामा माछ। क्षुदत १५पर्यन्त छ तथा (उक्कोसेण) ४थी ( बावीस वाससहस्साई समयऊणाई) धारेभा पधारे मावीस १२ वर्ष ४२di मे न्यून समय सुधान। . (एवं सम्बेसि सन्वबंधो एक समय देस धो जहन्न'ण' खड्डाग
श्री. भगवती सूत्र : ७