Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीमत्र
वा प्रत्युत्पन्नं वर्तमानं गम्यमानं क्षेत्रम् अवभासयतः ? किंवा अनागतं गंस्यमानं क्षेत्रम् अभासयतः ? ईपदुद्योतयतः ? भगवानाह- गोयमा ! नो तीयं खेतं. ओभासंति, पडुप्पन्न खेतं ओभासंति, णो अभागयं खेत्तं ओमासंति ' हे गौतम ! अवमासमानौ सूर्यो नो अतीतम् अतिक्रान्त क्षेत्रम् अवभासयतः, अतीतक्षेत्रस्या तिक्रान्तत्वेन वर्तमानावभासनाविषयत्वात् , अपि तु मत्युत्पन्नं वर्तमानम् अवभास्यमानं क्षेत्रम् अवभासयतः, नो खलु अनागतम् अवभासयिष्यमाणं क्षेत्रम् अब. भासयतः, अनागतस्य वर्तमानावभासनव्यापाराविषयत्वात् । गौतमः पृच्छति'तं भंते ! किं पुढे ओभासंति, अशुटुं ओभासंति ? हे भदन्त ! तत् क्षेत्रं किं करते हैं ? या अनागतक्षेत्र को प्रकाशित करते हैं ? अवभासन शब्द का अर्थ यहां ईषत्प्रकाशित करना है। इसके उत्तर में प्रमु कहते हैं(गोयमा) हे गौतम ! (नो तीयं खेत्तं ओभासंति, पडुपन्नं खेत्तं ओभा. संति, णो अणागयं खेत्तं ओभासंति ) जम्बूद्वीप में दोनों सूर्य अतीत. क्षेत्र को प्रकाशित नहीं करते हैं और न अनागतक्षेत्र को प्रकाशित करते हैं-किन्तु वे दोनों वर्तमान क्षेत्र को ही प्रकाशित करते हैं। अतीतक्षेत्रको अवभासमान दोनों सूर्य इसलिये अवभासित नहीं करते हैं कि वह अतीतक्षेत्र अतिक्रान्त हो जाने के कारण वर्तमान संबंधी अबभासन का विषयभूत नहीं बनता है । इसी तरह अनागत क्षेत्र को भी वे दोनों सूर्य अवभासित नहीं करते हैं क्योंकि वह अनागत होने के कारण वर्तमान संबंधी अवभासनके व्यापार का अविषय है।
-
અનાગત ક્ષેત્રને પ્રકાશિત કરે છે ? (અવભાસન શબ્દને અર્થ અહીં “ઈષત્મशित ४२७' थाय छ )
मडावीर प्रभुन। उत्त२-( नो तोय खत्तं ओभासति, पडुप्पन्न खेत्त ओभासति, नो अणागय खेत्त ओभासति ) गौतम! दीपन भन्ने અને સૂર્ય અતીત ક્ષેત્રને પ્રકાશિત કરતા નથી, અનાગત ક્ષેત્રને પણ પ્રકાશિત કરતા નથી, પરંતુ તે બન્ને વર્તમાન ક્ષેત્રને જ પ્રકાશિત કરે છે. તે બંને સૂર્ય અતીત ક્ષેત્રને પ્રકાશિત કરતા નથી, તેનું કારણ એ છે કે અતીત ક્ષેત્ર તે અતિકાન્ત થઈ જવાને કારણે વર્તમાન સંબંધી અવભાસનના વિષયભત બની શકતું નથી. એ જ પ્રમાણે અનાગત ક્ષેત્રને પણ અવભાસિત ( પ્રકાશિત) નહીં કરવાનું કારણ એ છે કે તે અનાગત હોવાથી વર્તમાન સંબંધી અવ. ભાસનના વ્યાપારને વિષય બની શકતું નથી.
श्री.भगवती सूत्र : ७