Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ८ ० ९ सू०२ विनसाधन्धनिरूपणम १६७ अन्तर्मुहूर्तम् , उत्कर्षेण संख्येयं कालम् , तदेतत् भाजनमत्यधिकम् , अथ किं तत् परिणामप्रत्ययिकम् ? परिणामप्रत्ययिकं यत् खलु अभ्राणाम् अभ्रक्षाणाम् यथा इती यशतके यावत् अमोघानां परिणामप्रत्ययिकः खलु बन्धः समुत्पद्यते, जघन्येन एक समयम् उत्कर्षेण षड्मासाः, तदेतत् परिणामपत्ययिकम् , स एषः सादिक. विस्रसाबन्धः, स एप विस्रसाबन्धः ॥ मू० २ ॥
प्रत्ययिक बंध है । (जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं) यह बंध जघन्य से एक अन्तर्मुहूर्त और उत्कृष्ट से संख्यात कालतक रहता है। (से तं भायणपच्चइए) इस तरहसे यह भाजनप्रत्ययिक बंध है। (से किं तं परिणामपच्चहए ) हे भदन्त ! यह परिणाम प्रत्ययिक बंध क्या है ? (परिणामपच्चइए जन्नं अन्भाणं अब्भरक्खाणं जहा ततियसए जाव अमोहाणं परिणामपच्चइएणं बंधे समुपज्जइ-जहणेणं एक्कं समयं उक्कोसेणं छम्मासा-से त्तं परिणामपच्चइए-से साइय वीससा बंधे -से तं वीससा बंधे ) मेघों का, अभ्रवृक्षों-वृक्षाकार मेघों का, जैसा तृतीयशतक में कहा गया है यावत् अमोघों का परिणामप्रत्ययिक बन्ध उत्पन्न होता है। यह बंध जघन्य से एक समय तक और उत्कृष्ट से छह भासतक रहता है। इस तरह से यह परिणामप्रत्ययिक बंध कहा गया है । इस भेद कथन से सादिविस्रसा बंध और विस्रसाबंध कथित हो जाता है।
viध छ. (जहण्णेणं अतोमुहुत्त उक्कोसेणं संखेज्ज कालं ) म viध माछामां એ છે એક અન્તમૂહૂર્ત સુધી અને વધારેમાં વધારે સંખ્યાત કાળ સુધી રહે छ. ( से त' भायणपच्चइए ) मानन प्रत्ययि से ४२नु स्१३५ छे. ( से किं तं परिणामपच्चइए ) 3 महन्त ! ५२म प्रत्ययि धनु १३५ छ ? (परिणामपच्चइए जन्नं अब्भाण' अब्भरुक्खाण जहा ततियसए जाव अमोहाण परिणामपच्चइएणं बंधे समुपज्जइ-जहण्णेण एकं समय, उक्कोसेणं छम्मासा-से त परिणाम पच्चइए-से त साइय बीससा बधे-से त वीससा बधे) મેઘનો, અભ્રવૃન ( વૃક્ષાકારે દેખાતાં મેઘાને ), ત્રીજા શતકમાં કહ્યા પ્રમાણે યાવત્ અમેઘાનો પરિણામ પ્રત્યયિક બંધ ઉત્પન્ન થાય છે. આ બંધ ઓછામાં એ છે એક સમય સુધી અને વધારેમાં વધારે છ માસ સુધી રહે છે. પરિ. ણામ પ્રત્યથિક બંધનું સ્વરૂપ આ પ્રકારનું છે. આ પ્રમાણે ભેદેનું કથન કરવાથી સાદિ વિસસાબંધ અને વિસસાધનું કથન થઈ જાય છે.
શ્રી ભગવતી સૂત્ર : ૭