Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३०
भगवतीसूत्रे उद्गमनमुहूर्ते दृरे च, मूले च दृश्यते यावत् अस्तमन यावद् दृश्यते । जम्बूद्वीपे खलु भदन्त ! द्वीपे सूयौँ किम् अतीत क्षेत्रं गच्छतः, प्रत्युत्पन्न क्षेत्रं गच्छतः, अनागतं क्षेत्रं गच्छतः? गौतम! नो अतीत क्षेत्रं गच्छतः, प्रत्युत्पन्न क्षेत्रं गच्छतः नो अनागतं क्षेत्रं गच्छतः। जम्बूद्वीपे खलु भदन्त! द्वीपे मर्यो किम् अतीतं क्षेत्रम् अवमासयतः, प्रत्युत्पन्न क्षेत्रम् अवभासयतः अनागतं क्षेत्रम् अवभासयतः गौतम ! नो अतीतं क्षेत्रम् अवभासयतः प्रत्युत्पन्न क्षेत्रं अवभासयतः नो अनागतं क्षेत्रम् अवभाउदय होने के समय दूर होने पर भी पास दिखते हैं यावत् अस्त होने के समय में दूर होने पर भी पास दिखते हैं। (जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, अणागयं खेत्तं गच्छंति ) हे गौतम ! जम्बूद्वीप नाम के द्वीप में दो सूर्य क्या अतीत क्षेत्र के प्रति जाते हैं ? या वर्तमान क्षेत्र के प्रति जाते हैं या अनागत क्षेत्र के प्रति जाते है ? (गोयमा) हे गौतम ! (णो तीयं खेत्तं गच्छंति, पडप्पन्नं खेत्तं गच्छंति णो अणागयं खेत्तं गच्छंति) वे अतीतक्षेत्र के प्रति नहीं जाते हैं। किन्तु वर्तमान क्षेत्र के प्रति जाते हैं। अनागतक्षेत्र के प्रति भी नहीं जाते हैं। (जंबुद्दीवे णं दीवे सूरिया किं तीयं खेसं ओभासंति, पडुप्पन्न खेत्तं ओभासंति, अणागयंखेत्तं ओभासंति ) हे भदंत ! जंबूद्वीप में दो सूर्य क्या अतीतक्षेत्र को प्रकाशित करते हैं या वर्तमानक्षेत्र को प्रकाशित करते हैं, या अनागतक्षेत्र को प्रकाજબૂદ્વીપ નામના દ્વિીપમાં બે સૂર્ય ઉદયકાળ દૂર હોવા છતાં પાસે દેખાય છે મધ્યાહ્નકાળે પાસે હોવા છતાં દૂર દેખાય છે અને અસ્તકાળે દુર હોવા છતાં पासे हेमाय छे. (जबुद्दीवेणं भंते ! दीवे सूरिया किं तीयं खेतं गच्छति, पडु. प्पन्नं खेत्तं गच्छति, अणागय खेत्तं गच्छति १ 3 महन्त ! दी५ नामना દ્વીપમાં બે સૂર્ય શું અતીત ક્ષેત્ર તરફ દેખાય છે? કે વર્તમાન ક્ષેત્ર તરફ જાય છે? કે અનાગત (ભવિષ્યકાલિન) ક્ષેત્ર તરફ જાય છે ?
(गोयमा !) गौतम ! (णा तीय खेत्तं गच्छति, पडुप्पन्नं खेत्तं गच्छति णो अणागय खेत्तं गच्छति) तसे। मतीत त्रत२३ २४ नथी, ५५ पत:માન ક્ષેત્ર તરફ જાય છે. તેઓ અનાગત ક્ષેત્ર તરફ પણ જતા નથી. (जबुद्दीवेणं दीवे सूरिय किं तीय खेतं ओभासंति, पडुप्पन्न' खेत्तं ओभासंति अणागय खेत्तं ओभासति ? ) महन्त ! मूद्वीपमा में सूर्य अतीत (भत. કાલિન) ક્ષેત્રને પ્રકાશિત કરે છે, કે વર્તમાન ક્ષેત્રને પ્રકાશિત કરે છે, કે અનાગત ક્ષેત્રને પ્રકાશિત કરે છે ?
श्री. भगवती सत्र : ७