Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श० ८ उ० ८ सू० ५ कर्मप्रकृति-परीषहवर्णनम् १०५ ६-अचेलपरीषहः, ७-अरतिपरीपहः, ८-स्त्रीपरीषहः, ९-चर्यापरीषहः, १०नैषेधिकीपरीषहः, ११-शय्यापरीषहः, १२-आक्रोशपरीषहः, १३-वधपरीषहः, १४-याचनापरीषहः, १५-अलाभपरीषहः, १६-रोगपरीषहः, १७-तृणस्पर्शपरीपहः, १८-जल्लपरीषदः, १९-सत्कारपुरस्कारपरीषहः, २०-प्रज्ञापरीषहः, २१ज्ञानपरीषहः, २२-दर्शनपरीषहः। अत्र परिसहनं परीषहः इति भावव्युत्पत्या दुःखादिसहनं परीषहः, परिपह्यन्ते इति व्युत्पत्त्या तु बुभुक्षादिरेव परीषहः, तत्र बुभुक्षाजन्यदुःखसहनं बुभुक्षापरीषहः १,पिपासासहनं पिपासापरीपहः २,शीतोष्णे परीषहौ च आतापनार्थ शीतोष्णबाधायामपि अग्न्यादिसेवनस्नानायकृत्यपरिवर्जनार्थ वा मोक्षाभिलाषिणा तयोः परिषह्यमाणत्वात् ४,देशमशकपरीषहः-दंशमशकाः चतुरिन्द्रियपह, अरतिपरीषह, स्त्रीपरीषह, चर्यापरीषह, नैषेधिकीपरीषह, शय्यापरीषह, आक्रोशपरीषह, वधपरीषह, याचनापरीषह, अलाभपरीषह, रोगपरीषह, तृणस्पर्शपरीषह, मलपरीषह, सत्कारपुरस्कारपरिषह, प्रज्ञापरीषह और ज्ञानपरीषह, दर्शनपरीषह। 'परिसहनं परीषहः" इस भावव्युत्यत्ति के अनुसार दुःखादिकों का सहना परीषह है और जब " परिषह्यन्ते परीषहाः" ऐसी व्युत्पत्ति की जाती है-तब इसके अनुसार बुभुक्षा आदि ही स्वयं परीषहरूप होते हैं । बुभुक्षा (भूख ) जन्य दुःख का सहना इसका नाम बुभुक्षा परीषह तथा पिपासा जन्य दुःख का सहना पियासापरीषह है। ठंड और गरमीसे चाहे कितना ही कष्ट होता हो, तो भी उनके निवारणार्थ अकल्प्य किसी भी वस्तुका-अग्नि आदिका -स्नान आदिका सेवन किये विना ही समभाव पूर्वक उन वेदनाओंका सहन करना सो अनुक्रमसे शीत और उष्णपरीषह हैं । देशमशक चौह. પરીષહ, સ્ત્રી પરીષહ, ચર્ચાપરીષહ, નૈવિકીપરીષહ, શય્યા પરીષહ, આક્રોશપરીપહ, વધારી પહ, યાચનાપરીષહ, અલાભપરીષહ, રોગપરીષહ, તૃણસ્પર્શ પરીષહ મલપરીષહ, સત્કારપુરસ્કાર પરીષહ, પ્રજ્ઞાપરીષહ, જ્ઞાનપરીષહ અને દર્શનપરી. पड “परिसहन परीषहः” मा भारव्युत्पत्ति अनुसार माहिर सडन ४२१॥ तेनु नाम परीष छ. “ परीषद्यन्ते परीषहा ” २॥ प्रमाणे व्युत्पत्ति ३२वामा આવે ત્યારે સુધા આદિ પિતે જ પરીષહરૂપ બની જાય છે. બુભક્ષા (સુધા, ભૂખ) જન્ય દુઃખને સહન કરવું તેનું નામ બુભક્ષાપરીષહ છે. તૃષા જન્ય દુઃખને સહન કરવું તેનું નામ પિપાસાપરીષહ છે. ઠંડી અને ગરમીને લીધે ગમે તેટલી મુશ્કેલી પડે, છતાં પણ તેમના નિવારણ માટે અગ્નિસ્નાન આદિ કેઈ પણ અકથ્ય વસ્તુનું સેવન કર્યા વિના સમભાવપૂર્વક તે વેદનાઓને સહન કરવી તેનું નામ અનુક્રમે શીત અને ઉષ્ણપરીષહ છે.
શ્રી ભગવતી સૂત્ર : ૭