Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन पिण्डैषणा
द्वितीय उद्देशक
प्रस्तुत अध्ययन आहार से संबद्ध है अतः पहले उद्देशक में वर्णित आहार ग्रहण करने की विधि का प्रस्तुत उद्देशक में विशेष रूप से वर्णन करते हुए सूत्रकार कहते हैं
मूलम्- से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिजा- असणं वा ४ अट्ठमिपोसहिएसु वा अद्धमासिएसुवा मासिएसुवा दोमासिएसुवा तेमासिएसु वा चाउम्मासिएसुवा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उऊसंधीसु वा उऊपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहिं परिएसिजमाणे पेहाए, चउहिं उक्खाहिं परिएसिजमाणे पेहाए।कुंभीमुहाओवकलोवाइओवा संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा। अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासुयं पडिग्गाहिज्जा ॥१०॥ ___ छाया- स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं पिंडपातप्रतिज्ञया अनुप्रविष्टः सन् तद् यत् पुनः जानीयाद् अशनं वा ४ अष्टमीपौषधिकेषु वा अर्द्धमासिकेषु वा मासिकेषु वा द्विमासिकेषु वा त्रिमासिकेषु वा चतुर्मासिकेषु वा पंचमासिकेषु वा षण्मासिकेषु वा ऋतुषु वा ऋतुसन्धिषु वा ऋतुपरिवर्तनेषु वा बहून् श्रमणब्राह्मणातिथिकृपणवणीमगानेकस्मात् पिठरकाद् परिवेष्टमाणः प्रेक्ष्य द्वाभ्यामुक्खाभ्यां (पिठरकाभ्यां ) परिवेष्यमाणः प्रेक्ष्य त्रिभिः उक्खाभिः परिवेष्यमाणः प्रेक्ष्य चतुर्भिः उक्खाभिः परिवेष्यमाणः प्रेक्ष्य कुम्भीमुखाद् वा [ पिच्छी पिटकं वा] संनिधिसंनिचयाद् वा परिवेष्यमाणः प्रेक्ष्य तथा प्रकारं अशनं वा ४ अपुरुषान्तरकृतं यावद् अनासेवितमप्रासुकं यावत् नो प्रतिगृण्हीयात्। अथ पुनरेवं जानीयात् पुरुषान्तरकृतं यावद् आसेवितं प्रासुकं प्रतिगृण्हीयात्।