Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
द्वितीय अध्ययन, उद्देशक १
१५७ से जं पुण उवस्सयं जाणिज्जा अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाई.४ समारब्भ समुद्दिस्स, कीयं पामिच्चं अच्छिजं अणिसठं, अभिहडं, आह? चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइजा।एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ। से भिक्खू वा से जं पुण उ० बहवे समणवणीमए पगणिय २ समुद्दिस्स तं चेव भाणियव्वं॥
से भिक्खू वा० से जं बहवे समण समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिजा, पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ॥
., सेभिक्खूवा से जंपुण अस्संजए भिक्खूपडियाए कडिए वा उक्कंबिए वा छन्ने वा लित्ते वा घट्टे वा मढे वा संमढे वा संपधूमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेजं वा निसीहियं वा
चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता २ तओ चेइज्जा॥६४॥
छाया- स भिक्षुः वा० अभिकांक्षेत्, उपाश्रयं एषितुं अनुप्रविश्य ग्रामं वा यावत् राजधान्यां वा स यत् पुनः उपाश्रयं जानीयात् साण्डं यावत् ससन्तानकम्। तथाप्रकारे उपाश्रये नो स्थानं वा शय्यां वा निषीधिकां वा चेतयेत्, स भिक्षुर्वाः यत् पुनः उपाश्रयं जानीयात् अल्पाण्डं यावत् अल्पसन्तानकं तथाप्रकारे उपाश्रये प्रतिलिख्य प्रमृज्य ततः संयतमेव स्थानं वा ३ चेतयेत्। स यत् पुनः उपाश्रयं जानीयात् एतत्प्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणानि ४ समारभ्य समुद्दिश्य क्रीतं प्रामृत्यं आच्छेद्यं अनिसृष्टं अभ्याहृतं आहृत्य, चेतयति तथाप्रकारे उपाश्रये पुरुषान्तरकृते यावत् अनासेविते नो स्थानं वा ३ चेतयेत्, एवं बहवः साधर्मिकाः एकांसाधर्मिकां बह्वीः साधर्मिकाः? स भिक्षुर्वा स यत् पुनः उपाश्रयं बहून् श्रमणवनीपकान् प्रगण्य २ समुद्दिश्य, तच्चैव भणितव्यम्। स भिक्षुर्वा स यत् बहून् श्रमण समुद्दिश्य प्राणानि ४ यावत् चेतयति तथाप्रकारे उपाश्रये अपुरुषान्तरकृते यावत् अनासेविते नो स्थानं वा ३ चेतयेत्। अथ पुनरेवं जानीयात् पुरुषान्तरकृतः यावत् सेवितः प्रतिलिख्य २ ततः संयतमेव चेतयेत्। स भिक्षुर्वा स यत् पुनः असंयतः भिक्षुप्रतिज्ञया कटकितो वा उत्कंबितो वा छन्नो वा लिप्तो वा घृष्टो वा मृष्टो वा संमृष्टो वा संप्रधूपितो वा तथाप्रकारे उपाश्रये अपुरुषान्तारकृते